________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६४
सिद्धान्तकौमुदी
[तद्धिते शैषिक
~
~
~
षकः । अवस्करकः । (१४०२) पथः पन्थ च ४।३।२६॥ पथि जातः पन्धकः। (१४०३) आमावास्यायो वा ४३३०॥ अमावास्यकः-अमावास्यः। (१४०४) म च ४।३।३१॥ अमावास्यः । (१४०५) सिन्ध्वपकराभ्यां कन् ४।३।३२॥ सिन्धुकः । कच्छाद्यणि मनुष्यवुनि च प्राप्ते । अपकारकः । औत्सनिकेऽणि प्राप्ते । (१४०६) मणौ च ४।३।३३॥ क्रमास्तः । सैन्धवः । श्रापकरः । (१४०७) श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तवि. शाखाषाढाबहुलाल्लुक ४।३।३४। एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्यात् । (१४०८) लुक्तद्धितलुकि शरा४। तद्धितलुकि सत्युपसजनस्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्टः । फल्गुनः इत्यादि । 'चित्रान्यार्थे सावकाश इति भावः । आर्द्रकः मूलक इति। आर्द्रायां मूले च जात इत्यर्थः । ऋत्वणोऽपवादः । प्रदोषक इति । 'निशाप्रदोषाभ्याम्' इत्यस्यापवादः । अवस्करक इति । औत्सगिकस्याणोऽपवादः। पथः पन्थ च। पथिन्शब्दात् वुन् स्यात् प्रकृतेः पन्थादेशश्च । अमावास्याया वा । वुनिति शेषः । पक्षे सन्धिवेलादित्वादण् । एकदेश. विकृतन्यायादमावस्याशब्दादप्ययं विधिः । अ च । अ इति लुप्तप्रथमाकम् । अमा. वास्याशब्दादकारप्रत्ययोऽपीत्यर्थः । आदिवृद्धयभावः प्रयोजनम् । सिन्ध्वपकराभ्यां कन् । सिन्धुक इति । सिन्धौ जात इत्यर्थः । कच्छादीति । 'कच्छादिम्यश्छ' इत्यणि 'मनुष्यतत्स्थयोश्च' इति वुमि च प्राप्ते अयं कन्विधिरित्यर्थः । अपकरक इति । अप. करे जात इत्यर्थः । अणि प्राप्ते इति। कन्विधिरिति शेषः । अणौ च । क्रमात् स्त इति । सिन्ध्वपकराभ्यामिति शेषः।
अविष्ठा। एभ्य इति । श्रविष्ठा, फल्गुनी, अनुराधा, स्वाति, तिष्य, पुनर्वसु, हस्त, विशाखा, अषाढा, बहुला एतेभ्य इत्यर्थः । जाताथैति । प्रकरणलभ्यमिदम् । स्वाति. सब्दः हस्वान्त इति कैयटहरदत्तौ । दीर्धान्त इति 'अत सातत्यगमने' इति धातो माधवः । कृत्तिकावाचिबहुलाशब्दष्टावन्तः । समाहारद्वन्द्वे हस्वनिर्देशः । लुक् तद्धित. लुकि । प्रथमस्य द्वितीये इदं सूत्रम् । उपसर्जनस्त्रीप्रत्ययस्येति । 'गोस्त्रियोरुपसर्जनस्य' इत्यतस्तदनुवृत्तेरिति भावः । श्रविष्ठ इति । ऋत्वणो लुकि स्त्रीप्रत्ययस्य निवृत्तिः । 'लुक् तद्धितलुकि' इत्यत्र अप्रधानमेवोपसर्जनम् , नतु शास्त्रीयम् , असम्भवादिति भावः । फल्गुन इति । फल्गुन्यो जात इत्यर्थः । अणो लुकि स्त्रीप्रत्ययनिवृत्तिः । इत्यादीति । अनुराधासु जातः अनुराधः । नक्षत्राणो लुकि स्त्रीप्रत्ययनिवृत्तिः । एव. मऽपि । 'अनुराधान् हविषा वर्धयन्तः' इत्यादौ छान्दसं पुंस्त्वम् । स्वास्यां जातः स्वातिः । तिष्ये जातः तिष्यः । पुनर्वस्वोर्जातः पुनर्वसुः । हस्ते जातो हस्तः। विशा
For Private and Personal Use Only