________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९]
बालमनोरमासहिता।
-
(१३९८) सुसर्वार्धाजनपदस्य ७।३।१२॥ उत्तरपदस्य वृद्धिः । सुपाञ्चालकः । सर्वपाश्चालकः । अर्धपाञ्चलकः । 'जनपदतदवथ्यो-- (सू १३४८ ) इति वुन् । सुसर्वार्धदिक्छन्देभ्यो जनपदस्य' (वा ५५९) इति तदन्तविधिः । (१३६६) दिशो. ऽमद्राणाम् ॥३॥१३॥ दिग्वाचकाज्जनपदवाचिनो वृद्धिः । पूर्वपाश्चालकः । दिशः किम् । पूर्वपष्चालानामयं पौर्वपन्चालः । अमद्राणाम् किम् । पौर्वमद्रः । योगविभाग उत्तरार्थः । (१४००) प्रावां ग्रामनगराणाम् ॥३॥१४॥ दिशः परेषां ग्राम. काचिनो नगरवाचिनो चाहानामवयवस्य च वृद्धिः। पूर्वेषुकामशम्या भवः पूर्वेषु. कामशमः । नगरे-पूर्वपाटलिपुत्रकः । (१४०१) पूर्वाह्नापराह्ना मूलप्रदोषा. वस्करावुन् ४।३।२८॥ पूर्वाह्नकः । अपराह्नकः । आद्रेकः । मूलकः । प्रदो
सुसर्वार्धाज्जनपदस्य । सु, सर्व, अर्ध इत्येतत्पूर्वस्य जनपदवाचिन इत्यर्थः । उत्तरपदस्य वृद्धिरिति । शेषपूरणम् । सुपाञ्चालक इति । सुपञ्चालेषु जात इत्यर्थः । जनपदेति । 'जनपदतदवध्योः' इत्यनुवृत्तो अवृद्धादपि बहुवचनविषयादिति बुजित्यर्थः । ननु 'अवृद्धादपि' इति प्रत्ययविधौ कथं तदन्तविधिरित्यत आह-सुसर्वेति । सु, सर्व अर्ध, दिक्शब्द एभ्यः परस्य जनपदवाचिनः उपरि प्रत्ययविधौ तदन्तविधिरित्या र्थकेन 'येन विधिः' इति सूत्रभाष्यपठितवचनेन तदन्तविधिरित्यर्थः । दिशोऽमद्राणाम् । अमदाणामिति च्छेदः । दिग्वाचकादिति । परस्येति शेषः । जनपदवाचिन इति । मद्रवाचिभिन्नस्येत्यपि बोध्यम् । वृद्धिरिति । आदेरिति शेषः । पौर्वपञ्चाल इति । अत्र पूर्व. शब्दः कालवाचीति भावः । पौर्वमद्र इति । 'मद्रेभ्योऽञ्' इत्यञ् । ननु 'सुसर्वार्धदिशो जनपदस्यामद्राणाम्' इत्येकसूत्रमेवास्त्वित्यत आह-योगविभाग उत्तरार्थ इति । 'प्राचा ग्रामनगराणाम्' इत्युत्तरसूत्रे दिश एव सम्बन्धो यथा स्यादित्येवमर्थमित्यर्थः । एकसूत्रत्वे तु सुसर्वादिभ्यः परस्यापि मद्रशब्दस्य पर्युदासः प्रसज्येतेति इहार्थोऽपी. त्येके । प्राचां ग्रामनगरा गाम् । दिश इति । दिशः परे ये प्राच्यग्रामवाचिनः प्राच्यनगर. वाचिनश्च तेषामवयवस्यादेव॒द्धिः स्यादित्यर्थः । पूर्वेषुकामशम्यामिति । 'दिक्संख्ये संज्ञायाम्' इति समासः । अण् । संज्ञात्वात् 'दिक्पूर्वपदात्' इति जो न । समुदायस्य ग्रामनामत्वेऽपि उत्तरपदस्यापि तन्नामत्वमस्तीति उत्तरपदादिवृद्धिः । नगरेति । उदा. हरणसूचनम् । पूर्वपाटलिपुत्रक इति । "पूर्वापरप्रथम' इति समासः । 'अवृद्धा. दपि' इति वुञ्। यद्यपि पाटलीपुत्रशब्दे उत्तरपदे आदिवृद्धिरेव । तथापि पूर्वपदस्य वृद्धिनिवृत्तिः फलम् ।
पूर्वाहापराह्म । पूर्वाहकः अपराहकः इति । पूर्वाहे अपराहे च जात इत्यर्थः । 'विभाषा पूर्वाद्वापराह्वाभ्याम्' इत्यस्यापवादः । ट्युटयुलोः ठञश्च विकल्पस्तु जाताद
For Private and Personal Use Only