________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमा सहिता ।
७६१
निर्देशात् । सायन्तनम् । चिरन्तनम् । प्राह्णप्रगयोरेदन्तत्वं निपात्यते । प्राहेत. नम् । प्रगेतनम् । दोषातनम् । दिवातनम् । 'चिरपरुत्परारिभ्यस्नो वक्तव्यः' ( वा २८४२ ) । चिरत्नम् । परुत्नम् । परारित्नम् । 'अप्रादिपश्चाड्डिमच्' ( वा २८४४ ) । अप्रिमम् | आदिमम् । पश्चिमम् । 'अन्ताच्च' ( वा २८४५) अन्तिमम् । (१३६२) विभाषा पूर्वाह्नापराह्नाभ्याम् ४|३|२४|| आभ्यां टटलो वा स्तः, तयोस्तुट् च । पक्षे ठञ् । पूर्वाह्णेतनम् । अपराह्णेतनम् । 'घकालतनेषु' ( सू ९७५ ) । इत्यलुक् । पूर्वाह्नः सोढोऽस्येति विग्रहे तु पूर्वाह्णतनम् । अपराह्णतनम् | पौर्वाह्निकम् | आपराह्निकम् । (१३६३) तत्र जातः ४।३।२५ ॥ सप्तमीसमर्थाज्जातइत्यर्थे ऽणादयो घादयश्च स्युः । स्रुध्ने जातः स्रौघ्नः । औत्सः । त्वादङ्गात्परत्वाभावादित्यत आह-तुटः प्रागनादेशे इति । कुत इत्यत आह- श्रनद्य • तनै इत्यादिनिर्देशादिति । आदिना 'घकालतनेषु' इत्यत्र तनेति ग्राह्यम् । सायन्तनमिति । 'षो अन्तकर्मणि' इति धातोर्घजि सायशब्दो दिवसावसाने रूढः । तस्माट्युट्युलौ, तयोरनादेशे तु प्रकृतेर्मान्तत्वं निपात्यते । यत्तु सायमिति स्वरादिपठितमव्ययं, तस्याव्ययत्वादेव ट्युट्युलौ सिद्धौ । चिरन्तनमिति । अत्रापि प्रकृतेर्मान्तत्वं निपात्यते । अस्मादेव लिङ्गाच्चिरमित्यस्याव्ययेषु पाठः अप्रामाणिक इति गम्यते । प्राह्णेतनमिति । प्रातः सोढोऽस्येति विग्रहः, 'तदस्य सोढम्' इत्यर्थस्य निर्देक्ष्यमाणत्वात् । प्राहेजातः इयद्यर्थे तु 'घकालतनेषु' इति अलुकैव एदन्तत्वं सिद्धम् । प्रगेतनमिति । प्रगच्छतीति प्रगः, तस्मिन् जातादिरित्यर्थः । यत्तु प्रगे इत्यव्ययमेदन्तं प्रातरित्यर्थ तस्य स्वव्ययत्वादेव सिद्धम् । अव्ययेभ्य उदाहरति - दोषातनमिति । दोषेस्याकारातमव्ययं रात्रौ । दिवातनमिति । दिवेत्याकारान्तमव्ययमह्नि । चिरपरुदिति । चिर, परतू परारि एम्य: त्नप्रत्यय इत्यर्थः । चिरत्नमिति । ट्युट्युलोरेव प्राप्तयोर्वचनम् । नप्रत्ययपक्षे मान्तत्वं न भवति, ट्युथ्युरभ्यां तस्य सन्नियोगशिष्टत्वात् । पददिति परारीति चाव्ययं पूर्वस्मिन पूर्वतरे च वत्सरे क्रमाद्वर्तते । श्रग्रादीति । वार्तिकमिदम् । आदि, पश्चात् एभ्यः डिमच् स्यादित्यर्थः । पश्चिम मिति । 'अव्ययानां भमात्रे' इति टिलोपः । श्रन्ताच्च । इदमपि वार्तिकम् ।
"
"
अग्र,
,
विभाषा पूर्वाह्न । पक्षे ठञिति । तथा सति न तु तस्य युट्युभ्यां सन्नियोगशिष्टत्वादिति भावः । । तदेवं 'राष्ट्रावार' इत्यारभ्य एतदन्तैः सूत्रः राष्ट्रादिप्रकृतिवि. शेषेभ्यः घादयः प्रत्ययविशेषाः अनुक्रान्ताः ।
अथ तेषां प्रत्ययानामर्थं विशेषान् प्रकृतीनां च विभक्तिविशेषान् दर्शयितुमुपक्रमते । तत्र जातः । सप्तमीसमर्थादिति । सप्तम्यन्तात्कृतसन्धेरित्यर्थः । तत्रेत्यनेन सप्तम्यन्त
For Private and Personal Use Only