________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६०
सिद्धान्तकौमुदी
[तद्धिते शैषिक
फलं, पर्व वा। सांवत्सरिकमन्यत् । (१३८८) प्रावृष एण्यः ४।३।१॥ प्रावृषेण्यः । (१३-8) वर्षाभ्यष्ठक ४३१८॥ वर्षासु साधु वार्षिक वासः । 'कालात्याधुपुष्प्यत्पच्यमानेषु' (सू १४१८ ) इति साध्वथें । (१३६०) सर्वप्राण्च तलोपश्च ४।३।२२॥ हेमन्तादण्स्यात्तलोपश्च वेदलोकयोः । चकारात्पक्षे ऋत्वम् । हैमनम्-हैमन्तम् । (१३६१) सायंचिरंप्राद्देप्रगेऽव्ययेभ्यष्ट्युटयु. लौ तुट च ४।३।२३॥ सायमित्यादिभ्यश्चतुर्योऽव्ययेभ्यश्च कालवाचिभ्यष्टयुरथुलो स्तः तयोस्तुट् च । तुटः प्रागनादेशः 'अनद्यतने'- (सू २१८५) इत्यादि.
सन्धिवेलेत्यादि । संवत्सरात्फलपर्वणोरिति । गणसूत्रमिदम् । प्रावृष एण्यः । ऋत्वणोऽपवादः । प्रावृषेण्य इति । प्रावृट् वर्षतुः । तत्र भवादिरित्यर्थः । जाते तु ठप वक्ष्यते । प्रक्रियालाघवार्थ णकारोच्चारणम् । वर्षाभ्यष्ठक् । तृतीयों वर्षाशब्दो नित्यं बहुवच. नान्तः, 'अप्सुमनःसमासिकतावर्षाणां बहुत्वम्' इति लिङ्गानुशासनसूत्रात् । 'स्त्रियां प्रावृट स्त्रियां भूम्नि वर्षाः' इत्यमरः।। वर्षाशब्दाज्जाताद्यर्थे ठगित्यर्थः । वर्षासु साध्विति । हितकारीत्यर्थः । ननु तत्र साधुः' इति साध्वधिकारस्य शेषाधिकारबहि. भैतत्वात्कथं साध्वर्थेऽयं प्रत्यय इत्यत आह-कालादिति । साध्वर्थे इति । साध्वर्थेऽपि ठगित्यर्थः । अस्य जाताद्यर्थेषु शैषिकेष्वन्तर्भावादिति भावः । सर्वत्राण्च । छन्दसीत्य. नुवृत्तिनिवृत्त्यर्थं सर्वत्रग्रहणम् । लोके वेदे चेत्यर्थः । 'हेमन्ताच्च' इति पूर्वसूत्रात् हेम. न्तादित्यनुवर्तते । तदाह-हेमन्तादित्यादिना । ननु 'सर्वत्राण तलोपश्च' इत्येव सिद्धे प्रथमचकारो व्यर्थ इत्यत आह-चकारादिति । हैमनमिति । हेमन्तेत्यत्र तकारात्प्राक् नका. रस्यानुस्वारपरसवर्णी स्थितौ । तत्र तकाराकारसमुदायस्य लोप इति पक्षे अनिति प्रकृतिभावान टिलोपः । तकारस्यैवालोप इति पक्षे तु अकारस्य 'यस्येति च। इति लोपे तस्य आभीयत्वेनासिद्धत्वात् स्थानिवत्त्वाद्वा न टिलोपः । हैमन्तमिति ।
त्वणि रूपम् । अन्न न तलोपः, तस्य एतत्सुत्रप्रतिपदोक्ताणा सन्नियोगशिष्टत्वादिति भावः।
सायञ्चिरम् । चतुर्थ्य इति । सायं चिरं प्राहे प्रगे इत्येभ्य इत्यर्थः । कालवाचिभ्य इति। 'कालाञ्' इत्यतस्तदनुवृत्तरिति भावः । तयोरिति । ट्युट्यलोरित्यर्थः । ननु सायन्तनमित्यादौ कथं योरनादेशः । 'युवोरनाको' इति ह्यङ्गाधिकारस्थम् । अङ्गात्परयोः यु वु इत्येतयोरनाको विधीयते । प्रकृते च अन्तरङ्गत्वात्तुटि यु इत्यस्य अङ्गात्परत्वाभावादनादेशो न सम्भवति । न च तदागमास्तद्ग्रहणेन गृह्यन्ते' इति न्यायेन त्यु इत्यस्यापि युग्रहणेन ग्रहणात्तस्याङ्गात् परत्वं निर्बाधमिति वाच्यम् , 'निर्दिश्यमा नस्यादेशा भवन्ति' इति परिभाषया योरेवाऽनादेशप्राप्तेः तस्य च तुटा व्यवहित
For Private and Personal Use Only