________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता |
एवैते ' इति प्रामाणिकाः । ' तत्र जातः ' ( सू १३९३ ) इति यावत्का लाधिकारः । (१३८२) श्राद्धे शरदः ४ | ३ | १२|| ठञ स्यात् । ऋत्वणोऽपवादः । शारदिकं श्राद्धम् । (१३८३) विभाषा रोगातयोः ४।३।१३॥ शारदिक:- शारदो वा रोगः आतपो वा । एतयोः किम् । शारदं दधि । (१३८४) निशाग्रदोषाभ्यां च ४।३।१४॥ वा ठञ् स्यात् । नैशिकम् - नैशम् । प्रादोषिकम् - प्रादोषम् । (१३८५) श्वसस्तुट् च ४ | ३ | १५ || श्वशब्दाट्ठञ् वा स्यात् । तस्य तुडागमश्च । (१३८६) द्वारादीनां च ७|३ | ४ || द्वार, स्वर, ( स्वाध्याय, स्वप्राम ) । स्वस्ति, स्वर्, रूफ्यकृत्, स्वादु, मृदु, श्वस, श्वन्, स्व एषो न वृद्धिरेजागमश्च । शौवस्तिकम् । (१३८७) सन्धिवेला तु नक्षत्रेभ्योऽण् ४।३॥ ६ ॥ सन्धिवेलादिभ्यः ऋतुभ्यो नक्षत्रेभ्यश्व कालवृत्तिभ्योऽण्स्यात् । सन्धिवेलायां भवं सान्धिवेलम् । प्रेमम् । तैषम् । सन्धिवेला, सन्ध्या, अमावस्या, त्रयोदशी, चतु देशी, पौणमासी, प्रतिपत् । 'सवंत्सरात्फलपर्वणो:' (ग सू ९२ ) । 'सांवत्सर
व्यल्कश,
1
७५६
भाव्यमित्यर्थः । प्रामाणिका इति । केचित्तु अमुकः पुरतः परेद्युरित्यादि एतेऽपि शब्दाः अव्युत्पन्नाः, पृषोदरादयो वा साधव इत्याहुः । इति यावदिति । व्याख्यानादिति भावः । श्राद्धे शरदः। ठञ् स्यादिति । शेषपूरणमिदम् । ननु 'काला इत्येव सिद्ध किमर्थमिदमित्यत आह - ऋण इति । 'सन्धिवेला द्यूतु नक्षत्रेभ्योऽण्” इति वक्ष्यमा - णस्येत्यर्थः । शारदिकमिति । शरदि ऋतौ भवमित्यर्थः । शरच्छदस्य संवत्सरवा - चित्वे तु पूर्वेणैव सिद्धम् । विभाषा रोगातपर्योः । उजिति शरद इति चानुवर्तते । शारदं दधीति । ऋत्वणिति भावः । निशाप्रदोषाभ्यां च । वा ठञ् स्यादिति । शेषपूरणम् । 'काला' इति नित्यं प्राप्ते विकल्पोऽयम् । श्वसस्तुट् च । तस्येति । प्रत्ययस्येत्यर्थः । तुटि टकार इत् । उकार उच्चारणार्थः । द्वारादीनां च । 'न य्वाभ्याम्' इति सूत्रं पदान्ताभ्यामितिवर्जमनुवर्तते, 'मृजेर्वृद्धिः' इत्यतो वृद्धिरिति च । तदाहएषां न वृद्धिरैजागमश्चेति । द्वारादीनां नादिवृद्धिः, किन्तु यकारवकाराभ्यां पूर्वी ऐजामौत इत्यर्थः । अत्र यकारवकारयोरपदान्तत्वात् 'न य्वाभ्यां पदान्ताभ्याम् ' इत्यप्राप्ते वचनमिदम् | शौवस्तिकमिति । बस् इत्यव्ययात् जाताद्यर्थे ठञ इकादेशे तुडागमे वकारात्पूर्वमै जागमेन औकारः । अकारस्य न वृद्धिः ।
1
For Private and Personal Use Only
-
सन्धिवेला । कालवृत्तिभ्य इति । 'कालाट्ठञ' इत्यतस्तदनुवृत्तेरिति भावः । ठजोउपवादः । तेषमिति । तिष्ये भवादीत्यर्थः । 'तिष्यपुष्ययार्नक्षत्राणि' इति यलोपः । तिष्ये जातः इत्यर्थे 'श्रविष्ठाफल्गुनी' इति लुग्वक्ष्यते । सन्धिवेलादिगणं पठति