________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५८
सिद्धान्तकौमुदी [तद्धिते शैषिकक्पूर्वपदाञ्च ४।३।६॥ चाद्यत् । पौवोर्धिकम्-पूर्वाय॑म् । (१३७७) ग्राम जनपदेकदेशादञ्ठौ ४।३७॥ ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च दिक्पूर्वपदादर्धान्तादठौ स्तः । इमे अस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाःपौर्वाधिकाः । प्रामस्य पूर्वस्मिन्नधैं भवाः इति तद्धितार्थे समासः । ठग्रहणं स्पष्टाः थम् । अचेत्युक्ते यतोऽप्यनुकर्षः सम्भाव्येत । (१३७८) मध्यान्मः ४३८॥ मध्यमः । (१३७६) असाम्प्रतिके ४॥३॥8॥ मध्यशब्दादकारप्रत्ययः स्यात्सा. म्प्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रस्वं नातिदीर्घमित्यर्थः । (१३८०) द्वीपादनुलमुद्रं यञ् ४।३।१०॥ समुद्रस्य समीपे यो द्वीपस्तद्विषयाद्वीपशब्दाद्यञ् स्यात् । द्वैप्यम्-द्वैप्या। (१३-१) कालाञ् ४।३।११॥ कालवाचिभ्यष्टञ् स्यात् । मासिकम् । सांवत्सरिकम् । सायम्प्रातिकः । पौन:पुनिकः । कथं तर्हि, शावरस्य तमसो निषिद्धये' इति कालिदासः । 'अनुदि. तौषसरागा' इति भारविः । समानकालीनं, प्राक्कालीनमित्यादि च । 'अपभ्रंशा विशिष्य विहितत्वात् । ग्रामजनपद । ननु अञ् चेत्येतावतैव चकाराट्ठजोऽनुकर्षसिद्धेः ठग्रहणं व्यर्थमित्यत आह-ठग्रहणमिति । ननु अञ् चेत्युक्तेऽपि चकाराट्ठोऽनुकर्षः स्पष्ट एवेत्यत आह-प्रन, चेत्युक्त इत्यादि । मध्यान्मः । स्पष्टम् । असाम्प्रतिके । अ इति लुप्तप्रथमाकम् । मध्यादित्यनुवर्तते । तदाह-मध्यशब्दादित्यादि । सम्प्रतीत्यव्ययम् उत्कर्षापकर्षहीनत्वात्मकसाम्ये वर्तते, तैत्तिरीये 'अनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रोऽथवा एष सम्प्रति यज्ञो यत्पञ्चरात्रः' इत्यत्र तथा दर्शनात् । पञ्चरात्रः न न्यूनः नाप्यतिरिक्तः, सम इत्यर्थः। सम्प्रतिशब्दात् स्वार्थे विनयादित्वाछकि सा. म्प्रतिकम् । प्रज्ञादित्वात् स्वार्थे अणि तु साम्प्रतमित्यपि भवति । 'एतर्हि सम्पति' इति कोशादिदानीमित्यर्थेऽपि । प्रकृते तु साम्यं विवक्षितम् । द्वीपादनु । अनुसमुद्र. मिति सामीप्ये अव्ययीभावः । अनुसमुद्रमिति सप्तम्यन्तम् , विद्यमानादित्यध्याहा. र्यम् । तदाह-समुद्रस्य समीपे इति । द्वैप्येति । 'यजश्च' इति डीप तु न, अनपत्याधि. कारस्थात् नेति तन्निषेधात् । ___ कालाठ्ठञ् । 'कालशब्दस्यैव न ग्रहणम् । किन्तु कालशब्दस्य कालविशेषवाच. कानां च ग्रहणम्' इति 'तदस्य परिमाणम्' 'सङ्ख्यायाः' इति सूत्रभाष्ये स्पष्टम् । तदाह-कालवाचिभ्य इति । सायंप्रातिकः पौनः पुनिक इति । 'अव्ययानां भमात्रे' इति टिलोपः । 'सायञ्चिरम्' इति ट्युटयुलौ तु न भवतः, 'नस्तद्धिते' इति सूत्रभाष्ये तथा प्रयोगदर्शनात् । शार्वरस्येति । शार्वरिकस्येति भाव्यमिति भावः । अनुदितौष. सेति । औषसिकेति भाव्यमिति भावः । समानेति । समानकालिकं प्राक्कालिकमिति
For Private and Personal Use Only