________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९] बालमनोरमासहिता।
७५७
mmmmmmmmmm तस्मिन्नणि च युष्माकास्माको ४।३२॥ युष्मदस्मदोरेतावादेशौ स्तः, ख. ध्यणि च । यौष्माकीणः । भास्माकीनः । यौष्माकः । आस्माकः । (१३७२) तवकममकावेकवचने ४३।३। एकार्थवाचिनोर्युष्मदस्मदोस्तवकममको स्तः खभ्यणि च । तावकीन:-तावकः । मामकीन:-मामकः । छे तु । (१३७३) प्रत्ययोत्तरपदयोश्च ७।२।२८॥ मपर्यन्तयोरेकार्थयोस्त्वमौ स्तः प्रत्यये उत्तरपदे च । त्वदीयः । मदीयः । उत्तरपदे तु, स्वत्पुत्रः । मत्पुत्रः । (१३७४) अर्धाद्यत् ४।३।४॥ अर्थ्यः । (१३७५) परावरधमोत्तमपूर्वाञ्च ४॥३५॥ पराय॑म् । अवरायम् । अधमार्यम् । उत्तमार्यम् । (१३७६) दि. रेण समुच्चीयत इत्यर्थः । पक्षेऽणिति । अन्यतरस्यांग्रहणादिति भावः । अत्र 'युष्मदस्मदो" इति योगो विभज्यते। आभ्यां छो भवतीत्यर्थः । 'खञ् च' इति योगान्तरम् । आभ्यां खनच भवतीत्यर्थः। अन्यतरस्यामिति योगान्तरम् । माभ्यां छखजौ वा स्तः, पक्षेऽणित्यर्थः । अतो न यथासङ्ख्यमिति भाष्ये स्पष्टम् । युष्मदीय इति । द्विवचनान्ताबहुवचनान्ताच्च छः ईयादेशः । सुब्लुकि युवादेशस्य निवृत्तिः, तस्य विभक्तौ परे विधानात् । प्रकृत्यर्थै कत्वे विभक्तेलुसत्वेऽपि त्वादेशो वक्ष्यते । अस्मदीय इति । आवयोरस्माकं वा अयमित्यर्थः । अथ खभि अणि च विशेषमाहतस्मिन्नणि च । पूर्वसूत्रे निर्दिष्टः खन तच्छब्देन परामृश्यते । तदाह-खभि अणि चेति। अत्र स्थानिनोरादेशयोश्च यथासङ्ख्यम् , न तु परनिमित्तयोः, तस्मिन्नणि इति व्यस्तनिदेशात् । यौष्माकीण इति । युवयोर्युष्माकं वा अयमिति विग्रहः । खन् , ईना. देशः, युष्माकादेशः, आदिवृद्धिः, णत्वम् । आस्माकीन इति । आवयोरस्माकं वा अय. मिति विग्रहः । अणि उदाहरति-यौष्माकः आस्माक इति । तवकममको । एकवचने इति युष्मदस्मदोः प्रकृत्योर्विशेषणम् । एकस्य वचनम् -उक्तिः एकवचनम् । एकस्योक्तो व्याप्रियमाणयोरिति लभ्यते। तदाह-एकार्थवाचिनोरिति । छे विति। एकार्थवृत्तयो. विशेषो वक्ष्यत इति शेषः । प्रत्ययोत्तरपदयोश्च । साप्तमिकमिदम् । त्वमावेकवचने इत्यनुवर्तते । 'युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते। मपर्यन्तस्येत्यधिकृतम् । तदाह-मपर्यन्तयोरित्यादि । त्वदीयः मदोय इति । छे सुब्लुकि तवममयोनिवृत्ती मपर्यन्तयोः त्वदिति मदिति च आदेशौ । विभक्तिपरकत्वाभावान शेषे लोपः । उत्तरपदे तु परे त्वत्पुत्रो मत्पुत्रः इत्युदाहरणम् ।
अर्धाद्यत् । अयं इति । अधे जातादिरित्यर्थः । 'सपूर्वपदाटज वाच्यः' इति वार्तिक भाष्ये स्थितम् । बालेयाधिकः । परावर । अर्धाद्यदिति शेषः । अवरशब्दो दन्तोष्ठ्यवकारमध्यः । दिक्पूर्वपदाम् च । अर्धादित्येव परावरपूर्वार्धशब्दात्पूर्वसूत्रेण यदेव,
For Private and Personal Use Only