________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५६
सिद्धान्तकौमुदी
[तद्धिते शैषिक
“वेणुकादिभ्यश्छण्वाच्यः ( ग सू ९१)। वैणुकीयम् । वैत्रकोयम् । औत्तरपदकोयम् । (१३६३) प्राचां कटादेः४।२।२३॥ प्राग्देशवाचिनः कटादेश्छः स्यात्। अणोऽपवादः । कटनगरीयम् । कटघोषीयम् । कटपल्वलीयम् । (१३६४) राक्षः क च ४।२।१४०॥ वृद्धत्वाच्छे सिद्ध तत्सनियोगेन कादेशमात्रं विधीयते राज. कीयम् । (१३६५) वृद्धादकेकान्तखोपधात् ४।२।१४१॥ 'अक' 'इक' एतदन्तात्खोपधाच्च वृद्धाशवाचिनः छः स्यात् । ब्राह्मणको नाम जनपदः यत्र ब्राह्यणा मायुधजीविनः, तत्र जातो ब्राह्मणकीयः । शाल्मलिकीयः । आयोमुखीयः। (१३६६) कन्थापलदनगरग्रामहृदोत्तरपदात् ४।२।१४२॥ कन्यादिपश्वकोत्तरपदाशवाचिनो वृद्धाच्छः स्यात् । ठमिठादेरपवादः । दाक्षिकन्यीयम् । दाक्षिपलदीयम् । दाक्षिनगरीयम् । दाक्षिप्रामीयम् । दाक्षिहदीयम् । (१३६७) एर्वताश्च ४२११४३॥ पर्वतीयः। (१३६८) विभाषाऽमनुष्ये ४।२।१४४॥ मनुष्यभिन्नेऽथे पर्वताच्छो वा स्यात् । पक्षेऽण् । पर्वतीयानि-पार्वतानि वा फलानि । अमनुष्ये किम् । पर्वतीयो मनुष्यः। (१३५६) कृकणपर्णाद्भारद्वाजे ४।२। १४५॥ भारद्वाजदेशवाचिभ्यामाभ्यां छः । कृकणीयम् । पर्णीयम् । भारद्वाजे किम् कार्कणम् । पार्णम् ॥ (१३७०) युष्मदस्मदोरन्यतरस्यां खजच ४॥३॥१॥ चाच्छः । पक्षेऽण् । युवयोः युष्माकं वा अयं युष्मदीयः । अस्मदीयः। (१३७१) परशब्दस्य च कुगागमः स्यात् । चाच्छः । अत्रापि देश इति न सम्बध्यते । देवस्य च । इदमपि गणसूत्रम् । चात्कुक् छश्च । 'देवाघमनौ' इत्यस्यापवादः । दैवानुग्रह इति भाष्यप्रयोगादेवमित्यपि साधु । स्वकीयमिति । गहादित्वाच्छः कुक्च । स्वशब्दोऽपि गहादिः, आगमशास्त्रस्यानित्यत्वात् । स्वीयम् । प्राचा कटादेः । कटनगरीयमिति । कट. नगरो नाम प्राच्यो देशः । राज्ञः क च । राजन्शब्दात् छः स्यात्, ककारश्चान्तादेशः । वृद्धादकेकान्तखोपधात् । ब्राह्मणकीय इति । कोपधाणोऽपवादः छः । शाल्मलिकीय इति । शाल्मलिको नाम देशः। तत्र भव इत्यर्थः । इकान्तोदाहरणमिदम् । कोपधागप. वादः । आयोमुखीय इति । 'बाहीकग्रामेभ्यश्च' इति उजिठयोरपवादः छः। कन्यापलद । ठबिठादेरपवाद इति । नगरान्ते रोपधेतो' इति वुमोऽपवादः । इतरत्र 'बाहीकग्रामे. भ्यश्च' इति उमिठयोरपवाद इति विवेकः । पर्वताच्च । इत्यादि स्पष्टम् ।
युष्मदस्मदोरन्यतरस्यां खञ् च । युष्मदस्मच्छब्दयोरिह शब्दस्वरूपपरत्वात् 'त्य. दादीनि सर्वेनित्यम्' इत्येकशेषो न भवति । पञ्चम्यथें षष्ठी। युष्मच्छब्दादरमच्छ. दाच्च जाताद्यर्थेषु खञ् स्यादित्यर्थः । चाच्छः । गर्वोत्तरपदादित्यधिकृतः छः चका.
For Private and Personal Use Only