________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता।
७५५
हुन् । कौरवकः कौरवः । यौगन्धरकः-यौगन्धरः । (१३५५) मद्रवृज्योः कन् ४।२।१३१॥ जनपदवुजोऽपवादः। मद्रेषु जातो मद्रकः । वृजिकः (१३५६) कोपधादण् ४।२।१३२॥ माहिषिकः । (१३५७) कच्छादिभ्यश्च ४।२।१३३॥ देशवाचिभ्योऽण् । वुजादेरपवादः । काच्छः । सैन्धवः । (१३५८) मनुष्यतस्थयोर्वज ४।२।१३४॥ कच्छाद्यणोऽपवादः । कच्छे जातादिः काच्छको मनुः ध्यः । काच्छकं हसितम् । मनुष्य-इति किम् । काच्छो गौः। (१३५४) अपदातो साल्वात् ४।२१३५॥ साल्वशब्दस्य कच्छादित्वावुनि सिद्धे नियमार्थमिदम् । अपदातावेवेति । साल्वको ब्राह्मणः । अपदातौ किम् । साल्वः पदातिव्रजति । (१३६०) गोयवाग्वोश्च ४।२।१३६॥ साल्वाचुन । कच्छाद्यणोऽपवादः । सा. स्वको गौः । साल्विका यवागूः । साल्वमन्यत् । (१३६१) गर्तोत्तरपदाच्छा ४।२।१३७॥ देशे । अणोऽपवादः। वृकगीयम् । उत्तरपदग्रहणं बहुच्पूर्वनिरा. सार्थम् । (१३६२) गहादिभ्यश्च ४।२।१३८॥ छः स्यात् । गहीयः । 'मुखपा
वतसोर्लोपश्च' ( ग सू ७८ )। मुखतीयम् । पार्वतीयम् । अव्ययानां भमात्रे टिलोपस्यानित्यता ज्ञापयितुमिदम् । 'कुग्जनस्य परस्य च' ( ग सू ८९)। जनकीयम् । परकीयम् । 'देवस्य च' (ग सू ९०) । देवकोयम् । 'स्वस्य च' स्वकीयम् । येष्विति । वातिकमिदम् । विभाषा कुरू । कुरुयुगन्धरौ जनपदौ । अवृद्धाभ्यामपि ताभ्याम् 'अवृद्धादपि' इति नित्यं प्राप्ते विकल्पः । ___ मद्रवृज्योः कन् । मद्रो वृजिश्च जनपदविशेषः। जगपदवुनोऽपवादः । कोपधादण् । माहिषिक इति । महिषिको नाम जनपदः, तत्र भव इत्यर्थः । 'प्रस्थोत्तरपद' इत्या. दिना सिद्धे जनपदवुबाधनार्थमिदम् । कच्छादिभ्यश्च । काच्छ इति । अन्न वुञोऽपवादोऽण् । सैन्धव इति । ओदेशे ठजोऽपवादः। मनुष्यतत्स्थयोञ्। कच्छादिभ्य इत्यनु. वर्तते । तदाह-कच्छाहीति । अपदातौ साल्वात् । नियमार्थमिति । साल्वाच्चेदपदातावेवेति नियमार्थमित्यर्थः । गोयवाग्वोश्च । जातत्वादिना विवक्षितयोरित्यर्थः । __ गर्वोत्तरपदाच्छः । देशे इति । शेषपूरणम् । देशवाचिन इति यावत्। वृकगीयमिति । वृकगों नाम देशः । तत्र भव इत्यर्थः । ननु गर्ताच्छ इत्येतावतैव केवलगतशब्दस्य देशवाचित्वाभावात् गर्वोत्तरपदात् इति सिद्धे उत्तरपदग्रहणं व्यर्थमित्यत आहउत्तरपद ग्रहणमिति । गहादिभ्यश्च गहीय इति । गहो देशविशेषः । मुखपाश्र्वेति । गहादि. गणसूत्रम् । मुखपाश्वेति लुप्तषष्ठीकं पदम् । तसन्तयोरेतयोरन्त्यस्य लोपश्च । चाच्छः। असम्भवादन जनपदस्येति न सम्बध्यते। कुग्जनस्येति । गणसूत्रमिदम् । जनशब्दस्य।
For Private and Personal Use Only