________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५४
सिद्धान्तकौमुदी
[तद्धिते शैषिक
४॥२॥१२५॥ अवृद्धावृद्धाच्च जनपदतदवधिवाचिनो बहुवचनविषयात्प्रातिपदिका.
वुझस्यात् । अवृद्धादणो वृद्धाच्छस्यापवादः । अवृद्धाज्जनपदात् , आङ्गकः । अवृ द्धाज्जनपदावधेः, आजमीढकः । वृद्धाज्जनपदात् , दार्वकः । वृद्धाज्जनपदावधेः, कालरक्षकः । विषयग्रहणं किम् । एकशेषेण बहुत्वे मा भूत् । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः । तासु भवो वार्तनः। (१३५०) कच्छाग्निवक्त्रवतॊत्तर. पदात् ४।२।१२६॥ देशवाचिनो वृद्धादवृद्धाच्च वुश्स्यात् । दारुकच्छकः । का. ण्डामकः । सैन्धुवक्त्रकः । बाहुवर्तकः । (१३५१) धूमादिभ्यश्च ४।२।१२७॥ देशवाचिभ्यो वुन् । धौमकः । तैर्थकः । (२३५२) नगरात्कुत्सनप्रावीण्ययोः ४।२।१२८॥ नगरशब्दातस्यात्कुत्सने प्रावीण्ये च गम्ये। नागरकश्चौरः शिल्पी वा । कुत्सन-इति किम् । नागराः ब्राह्मणाः । (१३५३) भरण्यान्मनुष्ये ४॥२॥ १२६॥ वुञ् 'भरण्याण्णः' (वा २७८२ ) इत्यस्यापवादः । 'पथ्यध्यायन्यायवि. हारमनुष्यहस्तिध्विति वाच्यम्' (वा २८१९ )। आरण्यकः पन्थाः अध्यायो न्यायो विहारो मनुष्यो हस्ती वा । 'वा गोमयेषु' (वा २८२०)। अरण्यका
आरण्याः वा गोमयाः । (१३५४) विभाषा कुरुयुगन्धराभ्याम् ॥२॥१३०॥ काकन्दी नाम देशः, तत्र भव इत्यर्थः । जनपदतदवध्योश्च । श्रादर्शक इति । आदर्शों नाम जनपदः । तत्र भव इत्यर्थः । विगतो नाम जनपदविशेषस्यावधिः । जनपदत्वेन सिद्धावपि त्रिगर्तशब्दे परमपि गर्वोत्तरपदाच्छं बाधितुमिह तदवधिग्रहणम् । तदाहत्रैगर्तक इति । अवृद्धादपि बहुवचनविषयात् । अवृद्धाज्जनपदादिति। उदाहियत इति शेषः । आजमीढक इति । अजमीढेषु भव इत्यर्थः । अजमीढाख्यः जनपदः कस्यचिज्जनपद. स्यावधिः । वृद्धाज्जनपदादिति । उदाहियत इति शेषः। दार्वक इति । दार्वा इति बहुवचनान्तो जनपदविशेष वर्तते । तत्र भव इत्यर्थः। कालअरक इति । कलारेषु भवं इत्यर्थः । कच्छाग्नि । कच्छ, अग्नि, वक्त्र, वर्त एतदुत्तरपदादित्यर्थः। शेषपूरणेन सूत्र व्याचष्टे-देशवाचिन इति । छाणोरपवादः । दारुकच्छक इति । दारुकच्छे भव इत्यर्थः । काण्डाग्निक इति । काण्डाग्नी भव इत्यर्थः । अकादेशे 'यस्येति च' इति इकारलोपः। सैन्धुवक्त्रक इति । सिन्धुवक्त्रे भव इत्यर्थः । बाहुवर्तक इति । बहुवतें भव इत्यर्थः । धूमादिभ्यश्च । देशवाचिभ्यो वुजिति शेषपूरणम् । नगरात्कुत्सन। नागराः ब्राह्मणा इति । कत्त्र्यादिषु महिष्मतीसाहचर्येण सज्ञाभूतस्यैव नगरशब्दस्य ग्रहणम् । अतो न ढकञ् । 'प्राचां ग्रामनगराणाम्' इति सूत्रभाष्ये, नागरा इत्युदाहरणात् । अरण्यान्मनुष्ये । आरण्यक इति । पन्थाः अध्यायः न्यायः विहार मनुष्यः हस्ती वा । वा गोम
For Private and Personal Use Only