________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता ।
उवर्णान्ताद्देशवाचिनष्ठम् । निषादकर्षः । नैषाद-कर्षुकः । 'केऽण:' ( सू ८३४ ) इति ह्रस्वः । देशे किम् । पटोइछात्राः पाटवाः । ञिठं व्यावर्तयितुं ठष्प्रहणम् । वृद्धाच्छं परत्वादयं बाधते । दाक्षिकर्षुकः । (१३४४) वृद्धात्प्राचाम् ४ । २ । १२० ॥ प्राग्देशवाचिनो वृद्धादेवेति नियमार्थं सूत्रम् । आढकजम्बुकः । शाकजम्बुकः । नेह | मल्लवास्तु माल्लवास्तवः । ( २३४५) धन्वयोपत्राद्वञ् ४ । २ । १२१ ॥ धन्वविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धाद्वुञ् स्यात् । ऐरावतं धन्व ऐरावतकः । साङ्काश्यकाम्पिल्यशब्दो वुष्णादि - ( सू १२९२ ) सूत्रेण ण्यान्तो । साङ्काश्यकः । काम्पिल्यकः । ( १३४६) प्रस्थपुरवहाताच्च ४|२||२२|| एतदन्तादूद्ध | देशवाचिनो वुष्स्यात् । छस्यापवादः । माकाप्रस्थकः । नान्दीपुरकः । पैलुवहकः । पुरान्तग्रहणमप्रार्धम् । प्राग्देशे तूत. रेण सिद्धम् । (१३४७) रोपधेतोः प्राचाम् ४।२।१२३॥ रोपधादीकारान्ताच्च प्राग्देशवाचिनो वृद्धाद्वुञ्स्यात् । पाटलिपुत्रकः । ईतः काकन्दकः । (१३४ =) जनपदतदवध्योश्च ४ |२| १२४ ॥ जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद्वुस्यात् । आदर्शकः । त्रैगर्तकः । (१३४६ ) मवृद्धादपि बहुवचनविषयात् नाम उशीनरदेशे कश्चिद्मामः । सौदर्शनीया । ठञिठयोरभावे वृद्धाच्छः । श्रदेंशे ॐ । निषादकर्षरिति । कश्चिदूग्राम इति शेषः । नैषादकर्षक इति । उगन्तात्परत्वाद् कादेशः । वृद्धात्प्राचाम् । 'ओदेंशे ठन्' इत्यनुवर्तते । प्राचामिति देशविशेषणम्, नतु विकल्पार्थं, व्याख्यानात् । पूर्वेण सिद्धे नियमार्थमिदम् । तदाह - प्रादेशेत्या• दिना । श्राढकजनुक इति । आढकजम्बूर्नाम कश्चिग्रामः । तत्र भव इत्यर्थः | उगन्तास्परत्वात् ठस्य कः । 'केऽणः' इति ह्रस्वः । एवं शाकजम्बुकः । मल्लवास्त्विति । कश्चित् प्राच्यो ग्राम इति शेषः ।
७५३
1
धन्वयोपधादवुञ् । ऐरावतं धन्वेति । ऐरावताख्यं धन्वेत्यर्थः । धन्व मरूप्रदेशः 'aarat Herrarat' इत्यमरः । आष्टकं नाम धन्व इति भाष्यान्नपुंसकत्वमपि । ऐरावतक इति । ऐरावताख्ये मरूप्रदेशे भव इत्यर्थः । वुञ्, अकादेशः । साङ्काश्यकः काम्पिल्यक इति । साङ्काश्ये काम्पिल्ये च भव इत्यर्थः । प्रस्थपुरवद्दान्ताच्च । एतदन्तादिति । प्रस्थ, पुर, वह एतदन्तादित्यर्थः । ननु पुरान्तग्रहणं व्यर्थम्, नान्दीपुरक इत्यत्र 'रोपधेतोः प्राचाम्' इत्युत्तरसूत्रेण सिद्धत्वादित्यत आह- पुरान्तेति । रोपधेतोः प्राचाम् । रोपधश्च, ईच्च तयोरिति द्वन्द्वः । षष्ठी पञ्चम्यर्थे । प्राचामिति देशविशेषगम् । तदाह - रोपधादित्यादिना । ईत इति । उदाहियत इति शेषः । काकन्दक इति ।
1
बा० ४८
For Private and Personal Use Only