________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
G૫૨
सिद्धान्तकौमुदी
[तद्धिते शैषिक
-
-
स्यादेशाभिधाने। एगीपचनीयः। गोनीयः। भोजकटीयः । पक्षेऽणि ऐणीपचनः, गौनदः, भौजकटः । एड् किम् । आहिच्छत्रः । कान्यकुब्जः । 'वा नामधेयस्य वृद्धसंज्ञा वक्तव्या' ( वा ५७६ )। देवदत्तः-देवदत्तीयः । (१३३६) भव. तष्ठक्छसी ४।२।११५ ॥ वृद्धाद्भवत एतौ स्तः। भावत्कः । जश्त्वम् । भवदीयः । वृद्धात् इत्यनुवृत्तेः शत्रन्तादणेव । भावतः । (१३५०) काश्यादि। भ्यष्ठञिठौ ४ । २। ११६ ॥ इकार उच्चारणार्थः । काशिकी-काशिका । बैदिकी-बैदिका । 'आपदादिपूर्वपदात् कालान्तात्' ( ग सू ७४ )। आपदादिरा. कृतिगणः । आपत्कालिकी-आपत्कालिका । (१३४१) वाहीकग्रामेभ्यश्च । ४।२।११७ ॥ माहीकग्रामवाचिभ्यो वृद्धभ्यष्टबिठौ स्तः। छस्यापवादः । कास्तीरं नाम बाहीकग्रामः । कास्तीरिकी-कास्तीरिका । (१३४२) विभाषोशी. नरेषु ४।२।११८॥ एषु ये प्रामास्तद्वाचिभ्यो वृद्धभ्यष्ठनिठौ वा स्तः । सौदर्शनिकी-सौदर्शनिका-सौदर्शनीया । (१३४३) मोशे ठञ् ४।२।११४॥ सज्ञक इति नियमार्थमिदम् । वा नामधेयस्येति । रूढशब्दत्वमिह नामत्वम् । न त्वा. धुनिकसङ्केतितत्वमेव । तेन घटीयमित्यादि सिद्धम् । भवतष्ठक्छ सौ। भावक इति । 'इसुसुक्तान्तात्कः' । ननु भवच्छब्दाच्छस्य ईयादेशे सति भत्वेन पदत्वस्य बाधारकर्य जश्त्वमित्यत आह-जश्त्वमिति । 'सिति च' इति पदत्वेन भत्वस्य बाधादिति भावः । ननु भावत इति कथमण्प्रत्ययः, 'त्यदादीनि च' इति भवच्छब्दस्य वृद्धतया छस्यैव युक्तत्वादित्यत आह-वृद्धादित्यनुवृत्तेः शत्रन्तादणेवेति । त्यदादिषु 'भातेर्ड. वतुः' इति डवत्वन्तस्यैव पाठादिति भावः । ___ काश्यादिभ्यष्ठन्मिठौ । ठञ् मिठ इति प्रत्ययौ स्तः । जिठप्रत्यये नि इति समुदा. यस्य 'आदिनिटुडवः' इति इत्सज्ञायां प्रयोजनाभावात् लकार एव इत् , तस्य जि. स्वरः प्रयोजनम् । ठन एव विधौ तु ङीपू स्यात् , टाप न स्यात् । नन्वेवं सति हठ. प्रत्यये ठस्य इकादेशो न स्यात् । अङ्गात्परत्वाभावादित्यत आह-इकार उच्चारणार्थ इति । काशिकीति । काश्यां जातादिरित्यर्थः । ठमन्तात् डीप । काशिकेति । मिठप्रत्यये इकादेशे टाप् । बैदिकी वैदिकेति । बेदिर्देशविशेषः । आपदादिपूर्वपदाकान्तादिति । गणसूत्रम् । उािवित्येव । आपदादिरिति । आपत् आदिर्यस्येति विग्रहः । आपत्का. लिकी आपत्कालिकेति । उनि डीप , जिठे टाप् । बाहीकग्रामेभ्यश्च । बाहीकाख्याः के. चिद्ग्रामाः तद्विशेषवाचिभ्य इत्यर्थः । तदाह-वाहीकग्रामवाचिभ्य इति । विभाषोशीनरेषु । पूर्वसूत्रे समस्तनिदेशेऽपि ग्रामेभ्य इत्यनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञानात् । तदाह-एषु ये ग्रामा इति । उशीनरेषु ये ग्रामास्तविशेषवाचिभ्यः इत्यर्थः । सौदर्शनो
For Private and Personal Use Only