________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता।
६७
पटत् इति पटिति । “एकाचो न' (वा ३६३७.) । अदिति। (८२) नाडित. स्यान्त्यस्य तु वा ६१॥ आमेडितस्य प्रागुक्तं न स्यात् । अन्त्यस्य तु तकारमात्रस्य वा स्यात् । 'डाचि बहुलं द्वे भवतः' (वा ४६९७ ) । इति बहुल. प्रहणात् द्वित्वम् । (३) तस्य परमानेडितम् ॥१२॥ द्विरुक्तस्य परं रूपमामेडितसंझं स्यात् । पटत्पटेति । (४) झलां जशोऽन्ते ॥२॥३६॥ पदान्ते झलां जशः स्युः। पटत्पटदिति । (५) अकः सवर्ण दीघः ६।१।१०१॥ निर्देशो वा। पटितीति । उदाहरणमेतत्। वृक्षः पतित इत्याद्यध्याहार्यम् । अत्र अनेकान्ग्रहणं कर्तव्यमिति वार्तिकमर्थतः सगृहाति-एकाचो नेति । एकः अच् यस्य सः एकाच् तथाभूतस्यानुकरणस्य उक्तं पररूपं नेत्यर्थः। अदितीति । अत्र एकाच्त्वात् न पररूपम् ।
ननु पटत्पटत् इति इत्यत्र पटत्पटेति रूपमिष्यते। तत्राव्यक्तानुकरणस्येति पर. रूपे पटत्पटिति इत्येव स्यात् । तत्राह-नानेडितस्य । अव्यक्तानुकरणस्यात इताविति पररूपमिति एकः पूर्वपरयोरिति चानुवर्तते । आम्रेडितस्य अव्यक्तानुकरणस्य अवयवः यः अत्शब्दः तस्य इतिशब्दे परे पररूपं न स्यात् । अन्त्यस्य तु वा। तुरवधारणे । अत्शब्दान्त्यस्य तकारस्यैव इकारस्य च पररूपं वा स्यात् । नत्वकारस्यापी. त्यर्थः । तदाह-आग्रेडितस्य प्रागुक्तमित्यादिना । ननु पटत् पटत् इत्यत्र कथं द्वित्वमित्यत आह-डाचीति । 'डाचि बहुलं द्वे भवतः' इति द्वित्वमित्यन्वयः । ननु 'अव्यक्तानुकरणात् द्वयजवरार्धादनितौ डाच्' इति डाचः कथमिह सम्भवः, इतिशब्दे परतस्तत्पर्युदासः स्यादित्यत आह-बहुलग्रहणादिति । वेत्यनुक्त्वा बहुलग्रहणमधिकविधानार्थम् , बहूनान् लाति गृह्णातीति तद्व्युत्पत्तरिति भावः । अभियुक्ताश्चाहुः"कचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । शिष्टप्रयोगाननुसृत्या लोके विज्ञेयमेतत् बहुलग्रहे तु” इति । ननु किमानेडितं नाम ? तत्राह-तस्य परमा. श्रेडितम् । सर्वस्य द्वे इत्यनन्तरमिदं सूत्रं पठ्यते । ततश्च तस्येत्यनेन द्विरुक्तस्येति लभ्यते । अवयववाचिपरशब्दयोगे अत एव ज्ञापकात् षष्ठी। तदाह-द्विरुक्तस्येत्या. दिना । पटत्पटेतीति । पटत् पटत् इति इति स्थिते तकारस्य इकारस्य च पररूपम् इकारः। ततश्च आद्गुणः । अथ पररूपाभावपक्षे पटत्पटत् इतीत्यत्र तकारस्य दकारं विधत्ते-झलां जशोऽन्ते। पदस्येत्यधिकृतम् । तदाह-पदान्त इति । पटत्पटदितीति । स्थानसाम्यात् तकारस्य दकारो जशिति भावः । अत्र अतशब्दस्य पररूपनिषेधाभावे तकारमात्रस्य पररूपैकादेशविकल्पविधौ तस्य पररूपाभावपक्षे अत्शब्दस्य पूर्वसूत्रेण पररूपापत्तौ पटत्पटितीति स्यादिति ध्येयम् ।। . अकः सवर्णे । अक इति पञ्चमी । इको यणचीत्यतः अचीत्यनुवर्तते। एकः पूर्वफ.
For Private and Personal Use Only