________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अच्सन्धि
ऽन्यः। आकृतिगणोऽयम् । मार्तण्डः । 'ओत्वोष्ठयोः समासे वा' ( वा ३६३४)। स्थूलोतुः । स्थूलौतुः । बिम्बोष्ठः बिम्बौष्ठः । 'समासे' किम् । तवौष्ठः । (८०) श्रो. माङोश्च ६१॥५॥ ओमि भाङि च आत्परे पररूपमेकादेशः स्यात् । शिवा. यो नमः। शिव एहि-शिवेहि । (१) अव्यक्तानुकरणस्यात इतौ । ६।।४॥ ध्वनेरनुकरणस्य योऽच्छब्दस्तस्मादितौ पररूपमेकादेशः स्यात् ।
साराणि अङ्गानि यस्येति विग्रहः । सार अङ्ग इति स्थिते सवर्णदीधे प्राप्ते अनेन पर. रूपम् । 'चातके हरिणे पुंलि सारङ्गः शबले त्रिषु' इत्यमरः । प्राकृतिगणोऽयमिति । आकृत्या एवं जातीयकतया निर्णेतव्योऽयं गण इत्यर्थः । लोकप्रयोगानुसारेण एवंजातीयकाः शब्दाः अस्मिन् गणे निवेशनीया इति यावत् । तत्फलमाह-मार्तण्ड इति । मृतम् अण्डं यस्य सः मृतण्डः कश्चिदृषिः । मृत अण्ड इति स्थिते सवर्णदीर्घ बाधित्वा अनेन पररूपम् । ततः अपत्ये अणि मार्तण्डः । 'परामार्ताण्डमास्थत्' इति सव. र्णदीर्घस्तु च्छान्दसः। ओत्वोष्ठयोः। अवर्णात् ओतुशब्दे ओष्ठशब्दे च परे पूर्वपरयो. रचोः पररूपं वक्तव्यमित्यर्थः । स्थूलोतुरिति । 'ओतुर्बिडालो मार्जारः' इत्यमरः । स्थूल ओतुः इति स्थिते वृद्धि बाधित्वा पाक्षिकं पररूपम् । बिम्बोष्ठ इति । बिम्बफलवत् रक्तवर्णो ओष्ठौ यस्येति विग्रहः । , ओमाडोश्च । ओं च आचेति विग्रहः । आदिति पररूपमिति चानुवर्तते, एकः पूर्वपरयोरिति च । तदाह-ओमित्यादिना । शिवायों नम इति । अत्र वृद्धिं बाधित्वा पर. रूपम् । शिवेहीति। आ इहोति स्थिते गुणे एहीति रूपम् । ततः शिव एहि इति स्थिते वृद्धिं बाधित्वा पररूपमेकारः। नच शिव आ इहीति स्थिते सवर्णदीघे कृते पश्चाद्गुणे शिवेहीति रूपसिद्धराङ्ग्रहणं व्यर्थमिति वाच्यम् , 'धातूपसर्गयोः कार्य. मन्तरङ्गम्' इति न्यायेन प्रथमम् आद्गुण इति गुणे कृते शिव एहीति स्थिते वृद्धौ प्राप्तायां तन्निवृत्त्यर्थत्वात् । भाष्ये तु, आ ऋश्यात् , गुणः, अर्थात् , अद्य अश्यात् अधादित्यत्र सवर्णदोनिवृत्त्यर्थम् आग्रहणमिति स्थितम् । अव्यक्तानुकरणस्य । पररूपमित्यनुवर्तते । अव्यक्तः अस्फुटवर्णविभागः वृक्षपतनादिजनितध्वनिः । तस्यानुकरणं तत्प्रतिपादकस्तत्सहशः अपरिस्फुटवर्णविभागः शब्दः तस्यावयवः यः अक्शब्दः तस्मात् इतिशब्दे परे अत्शब्दस्य इकारस्य च स्थाने पररूपं स्यादित्यर्थः । अत्र इतिशब्दे यः प्रथम इकारः तस्मिन्परे इति व्याख्येयम् । अन्यथा इतिशब्दस्य कृत्स्नस्यादेशप्रसङ्गात् । तदाह-वनेरित्यादिना। अत्र अलोऽन्त्यस्येति न भवति, 'नानकेऽलोऽन्त्यविधिः' इति निषेधात् । पटत् इतीति प्रक्रियावाक्यप्रदर्शनम् । न तु पररूपाभावपक्षे रूपमिति भ्रमितव्यम् , अत्र पररूपस्य नित्यत्वात् । असंहितायां
For Private and Personal Use Only