________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९]
बालमनोरमासहिता।
७४8
-
.ma....n.narwww.www.winni
लोपः। (वा ४१८७ ) । अनित्योऽयं बहिषष्टिलोपविधानात् । तेनेह न । आरा. तीयः । शाश्वतीयः । 'त्यब्नेधुंव इति वक्तव्यम्। (वा २७४०)। नित्यः । 'निसो गते' (वा २७८१) (१३२१) ह्रस्वात्तादो तद्धिते ८।३ । १०२ ॥ ह्रस्वा. दिणः परस्य सस्य षः स्यात्तादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यो निष्टयश्चण्डालादिः। 'अरण्याण्णः' (वा २७८२ )। आरण्याः सुमनसः । 'दूरादेत्यः (वा २७८३) दूरेत्यः । 'उत्तरादाहञ्' (वा २७७४ ) । औत्तराहः । (१३२६) ऐषमोद्यश्व. सोऽन्यतरस्याम् ।। २ । १०५ ॥ एभ्यस्त्यब्वा । पक्षे वक्ष्यमाणो व्युट्युलोऐषमस्त्यम्-ऐषमस्तनम् । यस्त्यम्-यस्तनम् । श्वस्त्यम्-श्वस्तनम् । पक्षे शौव. परिगणितेष्वनन्तर्भावात् न त्यप् , अणि औपरिष्ट इति रूपमित्यर्थः । कथमिह टिलोप इत्यत आह-अव्ययानामिति । वातिकमिदम् । भमात्रे इति । कात्स्न्ये मात्रशब्दः । कृत्वस्य भस्याव्ययस्य टेलोपः। 'नस्तद्धिते' इत्याधुपाधि पेक्षित इत्यर्थः । नन्वेवं सति आरादित्यव्ययात् छस्य ईयादेशे टिलोपे आरीय इति स्यादित्यत आह-अनि. त्योऽयमिति । त्यब्नेरिति । नि इत्यव्ययात् त्यप् स्याध्रुवे गम्ये इत्यर्थः । 'नियतं भवं नित्यम्' इति भाष्यम् । निसो गते इति । निस् इत्यव्ययात् त्या वक्तव्यो गते गम्ये इत्यर्थः । निस् त्य इति स्थिते सकारस्य पदान्तत्वादादेशप्रत्ययावयवत्वाभावाच्च षत्वे अप्राप्ते । ह्रस्वात्तादौ । इण्कोरित्यतः इण्ग्रहणमनुवर्तते । 'सहेः साडः स' इत्यतः सः इति षष्टयन्तमनुवर्तते । 'अपदान्तस्य मूर्धन्यः' इति च । तदाह-हस्वादिण इति । निष्टय इति । त्यपि सस्य षत्वे तकारस्य ष्टुत्वेन टः।।
अरण्याण्ण इति । वक्तव्य इति शेषः । श्रारण्याः सुमनस इति । 'स्त्रियः समनसः पुष्पम्' इत्यमरः । अरण्ये भवा इत्यथें णप्रत्यये टापि आरण्या इति रूपम् । अणि तु डीप स्यादिति भावः । दूरादेत्य इति । वक्तव्य इति शेषः । दूरेत्य इति । दूरादागतः, दूरे भव इति वार्थः । दूरादित्यव्ययात् एत्यप्रत्यये अव्ययानां भमात्रे इति टिलोपः। उत्तरादाहमिति । वाच्य इति शेषः । औत्तराह इति । उत्तरस्मादागतः उत्तरस्मिन् भव इति वार्थः । औत्तर इति त्वसाधु । ऐषमोद्यः। एभ्य इति । ऐषमस् , यस् , श्वस् एतेभ्य इत्यर्थः । वक्ष्यमाणाविति । 'सायञ्चिरम्प्राहे.प्रगेऽव्ययेभ्यष्टयुटयुलौ तुटच' इत्य. नेनेति शेषः । ऐषमस्त्यमिति । ऐषमस् इत्यव्ययं वर्तमाने संवत्सरे वर्तते । तत्र भवमि. त्यर्थः । 'परुत्परायेषमोऽब्दे पूर्वे पूर्वतरे यति ।' इत्यमरः । ऐषमस्तनमिति । ट्युट्यलौ वा । टावितो, बोरनादेशः, तस्य तु , ट इत् , उकार उच्चारणार्थः, टित्त्वादाधव. यवः । प्रस्त्यं-ह्य स्तनमिति । ह्यम् इत्यव्ययं गतेऽति । तत्र भवमित्यर्थः । श्वस्त्यम्श्वस्तनमिति । श्वस् इत्यव्ययमनागतेऽह्नि। तत्र भवमित्यर्थः । 'यो गतेऽनागतेऽकि
For Private and Personal Use Only