________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४८
सिद्धान्तकौमुदी
[तद्धिते शैषिक
इत्याजन्तमव्ययम् । दाक्षिणात्यः। पाश्चात्त्यः। पौरस्त्यः । (१३१६) कापि. श्याप्रुफक ४ । २ । 88 || कापिश्यां जातादि कापिशायनं मधु । कापिशायनी द्राक्षा । (१३२०) रङ्कोरमनुष्येऽण्च ४।२। १०० ॥ चारष्फक् । राङ्कयो गौः। राङ्कवायणः । अमनुष्ये इति किम् । रावको मनुष्यः । (१३२१) धुप्रागप्रागुदक्प्रतीचो यत् ४ । २।१०१॥ दिव्यम् । प्राच्यम् । अपा. च्यम् । उदीच्यम् । प्रतीच्यम् । (१३२२) कन्थायाष्ठक् ४ । २ । १०२॥ कान्थिकः। (१३२३) वर्णों वुक ४।२।१०३ ॥ वर्गुसमोपदेशो वणुः । तद्विषयार्थवाचिकन्याश ब्दावुक्स्यात् । 'यथा हि जातं हिमवत्सु कान्थकम्' । (१३२४) अव्ययायप४।२। १०४ ॥ 'अमेहक्कतसित्रेभ्य एव' (वा २७७९ )। 'अमान्तिकसहार्थयोः' । अमात्यः । इहत्यः । क्वत्यः। ततस्त्यः । तत्रत्यः । परिगणनम् किम् । उपरिष्टाद्भवः औपरिष्टः । 'अव्ययानो भमात्रे टि भूमिः, तस्यां जातादीत्यर्थः । वाराणसेयमिति । वाराणस्यां जातादीत्यर्थः । दक्षिणापश्चात् । आजन्तमव्ययमिति । अव्ययसाहचर्यादाजन्तं गृह्यत इति भावः । दक्षिणा, प. श्वात् , पुरस् एभ्योऽव्ययेभ्यो जाताधर्थेषु त्यक्प्रत्ययः स्यादित्यर्थः । कापिश्याष्ष्फक । कापिश्याः फक् इति छेदः । कापिशीशब्दात् ष्फ स्यादित्यर्थः । कापिशी नाम देशविशेषः । कापिशायनी द्राक्षेति । पित्त्वात ङीष् । रङ्कोरमनुष्येऽण् च । रङ्कोरण स्यात् चात् ष्फक् । राङ्कयो गौरिति । रङ्कुर्नाम देशविशेषः । तत्र जातादिरित्यर्थः । राङ्कवको मनुष्य इति । अत्र मनुष्यत्वान फगणी । किन्तु 'मनुष्यतत्स्थयोः' इति वक्ष्यमाणो वुञ् अकादेशः । रावको मनुष्यः इति त्वपपाठः ।
धुप्रागप्राक् । दिव् , प्राञ्च् , अपाञ्च् , उदञ्च् , प्रत्यञ्च् एभ्यो यत्स्या दित्यर्थः । सूत्रे 'दिव उत्' इत्युत्त्वेन निर्देशः। दिव्यमिति । दिवि जातादीत्यर्थः । प्राच्य. मिति । प्राचि प्रदेशे जातादीत्यर्थः। तद्धितोत्पत्तौ सुब्लुकि प्राञ्च् य इति स्थिते 'अनिदिताम्' इति नलोपे 'अचः' इत्यकारलोपे 'चौ इति दीधे प्राच्यमिति रूपम् । अपाच्यमिति । इदमपि पूर्ववत् । उदीच्यमिति। अत्र 'उद ईत्' इति ईत्त्वं विशेषः । प्रतोच्यमिति । प्राच्यवद्रूपम् । कन्थायाष्टक् । तिर्यक्स्यूतबहुवस्नखण्डसमूहः कन्या। देशविशेष इत्यन्ये । वर्णों वुक् । वर्गुसमीपेति । वर्गुर्नाम सिन्धुनदः, तस्यादूरभव इत्य) सुवास्त्वादित्वादित्वादणो 'जनपदे लुप्' इति लुप् । तथाच वणुसमीपदेशो वर्णः, तस्मिन् या कन्था तद्वाचकात् वुक्प्रत्यय इति यावत् । अव्ययात्यप । अमेहेति । अमा, इह, व तसि, त्र एभ्य एव अव्ययेभ्यः त्यप्प्रत्यय इति परिगणनवार्तिकमिदम् । अमात्य इति । समीपे सह वा जात इत्यर्थः । औपरिष्ट इति । उपरिष्टादित्यव्ययस्य
For Private and Personal Use Only