________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता ।
ग्राम्यः
I
( वा २७७१ - २७७२ ) । अवारीणः । पारीणः । पारावारीणः । इह प्रकृतिविशेषाद्धादयन्ता प्रत्यया उच्यन्ते । तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते । (१३१४) ग्रामाद्यखञौ ४ । २ । ६४ प्रामीणः । ( २३१५) कल्यादिभ्यो ढकञ् ४ । २ । ६५ ॥ कुत्सितात्रयः कत्त्रयः । तत्र जातादिः कास्त्रेयकः । नागरेयकः । ग्रामात् इत्यनुवृत्तेप्रमेयकः । (१३१६) कुलकुक्षिप्रीवाभ्यः श्वास्यलङ्कारेषु ४ । २ । ६६ ॥ कौलेयकः वा । कौलोsन्यः । कौक्षेयकोऽसिः । कौक्षोऽन्यः । ग्रैवेयकोऽलङ्कारः । मैवोऽन्यः । (१३१७) नद्यादिभ्यो ढक् ४ । २ । ६७ ॥ नादेयम् । माहेयम् । वाराण सेयम् । (१३१ ) दक्षिणापश्चात्पुरसस्त्यकू ४ । २ । ६८ ॥ दक्षिणा ईनादेशः, णत्वम् । अवारपाराद्विगृहीतादपीति । अवारशब्दात्पारशब्दाच्च पृथग्भूतादपि खो वक्तव्य इत्यर्थः । विपरीताच्चेति । पारावारशब्दादपीत्यर्थः । ननु राष्ट्रावारपारेत्यारम्य 'विभाषा पूर्वाह्नापराद्वाभ्याम्' इत्यन्तैः सूत्रैः राष्ट्रादिशब्देभ्यः प्रकृतिभ्यः शेषेSथें प्रत्ययाविहिताः । तस्यापत्यमित्यादिवदर्थ विशेषास्तु न निर्दिश्यन्ते । यत्किञ्चिद्विभक्त्यन्तेभ्यः राष्ट्रादिप्रकृतिविशेषेभ्यः घादयः ट्युट्युलन्ताः प्रत्ययाः स्युः, 'समर्थानां प्रथमाद्वा' इत्यस्यानुपस्थित्या प्रथमोच्चारितविभक्तिविशेषानुपस्थितेः । किंच 'तत्र जातः' इत्यादिसूत्रेषूत्तरेषु अर्थविशेषा एव निर्दिष्टाः । तत्र प्रथमोच्चारितसप्तम्यन्तादितत्तद्विभक्त्यन्तेभ्यः सर्वेभ्यः साधारणा अणादय एव स्युः । तत्राह - छह प्रकृती. त्यादिना । राष्ट्रावारेत्यादिसूत्राणां प्रकृतिविशेषेभ्यः केवलप्रत्ययविधीनाम् अर्थ विशेषविभक्तिविशेषाकाङ्क्षायां, 'तत्र जातः' इत्यादिसूत्राणां च केवलमर्थ विशेष निर्देशपराणां 'समर्थानाम्' इति सूत्रलब्धतत्तद्विभक्तिकप्रकृतिविशेषाणां विधेयप्रत्ययविशेषाकाङ्क्षाय परस्परमेकवाक्यत्वे सति तत्र जातः इत्याद्यर्थेषु प्रथमोच्चारिततत्तद्विभक्त्यन्तेभ्यः राष्ट्रादिशब्देभ्यो घादया ट्युट्युलन्ताः प्रत्ययाः स्युरिति लभ्यत इति भावः । राष्ट्रान्याभ्यस्तु प्रकृतिभ्यो जाताद्यर्थेषु अणादयः साधारणा भवन्त्येव । ग्रामाद्यखनौ । ग्राम्य इति । प्रत्यये 'यस्येति च' इति लोपः । ग्रामीण इति । खञ इनादेशः, णत्वम् । कल्यादिभ्यो ढकञ् । कस्त्रय इति । 'कुगतिप्रादयः' इति कुशब्दस्य समासः । 'श्रौ च' इति कोः कदादेशः । कात्रेयक इति । ढकन्, ढकारस्य एयादेशः 'लोपोः व्योः' इति यलोपः । अनुवृत्तेरिति । स्वरितत्वादिति भावः । तथाच ग्रामशब्दात् ढकनपि लभ्यते इत्यर्थः । कुलकुक्षि । कुलाच्छुनि, कुक्षेः असौ, ग्रीवाया। अलङ्कारे ढकञित्यर्थः । कौलेयकः श्वेति । कुले जातादिरिति विग्रहः । कौक्षेय कोऽसिरिति । कुक्षौ कोशे भवः खङ्ग इत्यर्थः । ग्रैवेयव इति । ग्रीवासु भव इति विग्रहः । नद्यादिभ्यो ढक् । माहेयमिति । मही
1
For Private and Personal Use Only
७४७
--
4