________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते शैषिक
अथ तद्धिते शैषिकप्रकरणम् ॥ २९ ॥ (१३१२) शेषे ४ । २ । १२ ॥ अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषः, त. त्राणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदि पिष्टा दाणेदाः सक्तवः। उलूखले क्षुण्णः औलूखलो यावकः । अश्वैरुह्यते आश्वो रथः । चतुभिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दश रक्षः । 'शेषे' इति लक्षणं चाधिकारश्च । 'तस्य विकारः' इत्यतः प्रापछेषाधिकारः । (१३१३) राष्ट्रावारपाराद्धखौ ।२। ६३ ॥ आभ्या क्रमाद्धखौ स्तः शेषे । राष्ट्रियः। अवारपारीणः । अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्। लुग्ग्रहणं सर्वलोपार्थमिति प्रत्ययादर्शनस्यैव लुक्शब्दार्थत्वात् कृत्स्नस्य ईयस्य लोपो लभ्यते इति भावः । लोपविधौ तु नैवं लभ्यते इत्याह-लोपो हीति । लोपविधी, 'सूर्यतिष्य' इत्यतः य उपधायाः इत्यनुवृत्तौ बिल्वादिभ्यः परस्य छादेशभूतस्य ईय. स्य उपधाभूतो यो यकारः तस्य लोप इत्यर्थलाभाद्यकारमात्रस्य लोपः स्यात् । य उपधायाः इत्यनुवृत्तौ तु 'आदेः परस्य' इति ईकारस्यैव लोपः स्यादिति भावः ।
इति तद्धिते चातुरर्थिकप्रकरणम् ।
अथ शैषिकप्रकरणं निरूप्यते । शेषे । अणादय इति 'प्राग्दीव्यतोऽण्' इत्यादिसाधारणाः प्रत्यया इत्यर्थः । चतुभिरिति । अश्वादिभिरिति शेषः । चतुर्दश्यामिति । कृष्णचतु. दश्यां रात्रौ रक्षांसि दृश्यन्ते इत्यागमः । लक्षणमिति । प्रदर्शितेषु ग्रहणाद्यर्थेषु उत्तर. सूत्रैरनुपात्तेषु अणादिविधायकमित्यर्थः। अधिकारत्वे तु उत्तरसूत्रेष्वेवानुत्तिलाभा. दिदं न सिध्येदिति भावः । अधिकारश्चेति । उत्तरसूत्रेष्वनुवृत्त्यर्थश्चेत्यर्थः, स्वरितत्वा. दिति भावः । अधिकारस्योत्तरावधिमाह-तस्य विकार इत्यतः प्रागिति । नव उत्तरसू. श्रेषु निर्दिष्टानामर्थविशेषाणाम् अपत्यादिचतुरर्थ्यन्तादन्यत्वस्य सिद्धत्वात् शेषाधि. कारो व्यर्थ इति वाच्यम् , 'तस्येदम्' इत्यादावपत्यादिचतुर्थ्यन्तार्थानां ग्रहणाभावाय तदावश्यकत्वात् । न च प्रदर्शितेषु ग्रहणाद्यर्थेषु 'तस्येदम्' इत्येव अणादिसिद्धः शेष इत्यस्य विधित्वं नाश्रयणीयमिति वाच्यम् , शषिकान्मतुबर्थीयात्' इत्यादौ प्रदर्शितग्रहणाद्यर्थकानामपि ग्रहणलाभाय तदावश्यकत्वात् । इदंत्वेन भासमानमपत्यायपि न शेषः, 'इदंविशेषा ह्येते अपत्यं समूहो विकारो निवासः' इति भाष्यात् । प्रपञ्चित चैतत् तस्यापत्यम्' इत्यत्र 'तस्येदमित्यपत्येऽपि इत्यादिश्लोकवार्तिकव्याख्यावसरे।
राष्टावारपाराद्घखौ । प्राभ्यामिति । राष्ट्रशब्दादवारपारशब्दाच्चेत्यर्थः । राष्ट्रिय इति राष्ट्रे जातः भवः इत्यादिरों यथायथं बोध्यः । घस्य इयः । अवारपारीण इति। खस्य
For Private and Personal Use Only