________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ ]
बालमनोरमासहिता ।
८८ || नड्वलः | 'शादो जम्बालघासयोः' इत्यमरः । शाइल: । ( १३०८) शिखाया वलच् ४ । २ । ८६ ॥ शिखावलम् । (१३०६) उत्करादिभ्यश्छः। । ४ । २ । ६० ॥ उत्करीयः । (१३१०) नडादीनां कुक्च ४ । २ । ६१ ॥ नङकीयम् । 'क्रुञ्चा ह्रस्वत्वं च ' (ग सू ८० ) । क्रुञ्चकीयः । 'तक्षन्नलोपश्च ' (ग सू ८१ ) तक्षकीयः । (१३११) बिल्वकादिभ्यश्लस्य लुकू६|४|१५३॥ नाद्यन्तर्गता बिल्वकादयः, तेभ्यश्छस्य लुक्तद्धिते परे । बिरुवा यस्यां सन्ति सा बिल्वकीया । तस्यां भवा बैल्वकाः । वैत्रकीयाः – वैत्रकाः । छस्य किम् । छमा त्रस्य लुग्यथा स्यात्कुको निवृत्तिर्मा भूत् । अन्यथा 'सन्नियोगशिष्टानाम् ' ( प ८७) इति कुगति निवर्तेत । लुग्ग्रहणं सर्वलोपार्थम् । लोपो हि यमात्रस्य स्यात् । इति तद्धिते चातुरर्थिकप्रकरणम् ।
G8q
I
नित्यम् इति तु न । तस्य सवर्णे परतो विधेः । न हि षकारसवर्णोऽनुनासिकोऽस्ति । नडशादावलच् । नड्वल इति । ङित्त्वाट्टिलोपः । शादल इति । शादाः अस्मिन् सन्तीति विग्रहः । शादो दन्त्योपधः । डोपध इत्यन्ये । 'नडप्राये नड्वान्नड्वल इत्य. पि' इत्यमरः । ' शाद्वल: शादहरिते' इति च । शिखाया वलच् । निर्वृत्ताद्यर्थं सूत्रं देशे तन्नाम्नि अणो बाधनार्थं च । 'दन्तशिखात्संज्ञायाम्' इति पञ्चमे वक्ष्यमाणं तु अदेशेऽपि शिखावलः इति रूपार्थम् । उत्करादिभ्यइन्द्रः । चातुरर्थिक इति शेषः । उत्करीय इति । देशविशेषोऽयम् | उत्करेण निर्वृत्तमिति वा, तस्य निवासः, तस्य अदूरभव इति वा । नडाशैनां कुक्च । नडादिभ्यः छः स्यात् चातुरर्थिकः प्रकृतेः कुकू च । कुञ्चाहस्वत्वं चेति । नडादिगणसूत्रम् । क्रञ्चाशब्दाच्छः प्रकृतेः कुकू, आकारस्य ह्रस्वश्च । क्रुञ्चकीय इति । क्रुञ्चा] अस्मिन् सन्तीत्यादिविग्रहः । तक्षन्नलोपश्च । इदमपि गणसूत्रम् । तक्षन्शब्दात् छः कुक्, नकारस्य लोपश्च ।
I
बिल्वकादिभ्यश्वस्य लुकू । षाष्ठमिदं सूत्रम् । बिल्वकादीति नडाद्यन्तर्गत बिल्वादीनां कृतकुगागमानां निर्देशः । ककारादकार उच्चारणार्थः । तद्धिते इति । 'आपत्यस्य च तद्धिते' इत्यतस्तदनुवृत्तेरिति भावः । बिल्वकीयेति । 'नडादीनां कुक्कू च' इति छः । प्रकृतेः कुक् च । तस्यां भवाः, बैल्वका इति । बिल्वकीयाशब्दाद्भवार्थे अण् । तस्मिन्परे छस्य लुगिति भावः । वेत्रकीया इति । वेत्राणि अस्यां सन्तीत्यर्थे नडादित्वाच्छः, प्रकृतेः कुकू च इति भावः । वैत्रका इति । वेत्रकीयायां भवा इत्यर्थः । वेत्रकीयाशब्दात् अणि छस्य लुगिति भावः । ह्रस्य किमिति । एभ्यः परस्य छस्यैव सम्भव इति प्रश्नः । संनियोगेति । 'संनियोग शिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः' इति न्यायेनेत्यर्थः । 'ढे लोपोsaद्रवाः' इत्यतो लोप इत्यनुवृत्यैव सिद्धे लुग्ग्रहणं किमर्थमित्यत आह
1
For Private and Personal Use Only