________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४४
सिद्धान्तकौमुदी
[चातुरर्थिक
तस्य लुम्विकल्पः । षड् रूपाणि। शर्करा-शार्करम्-शारिकम्-शर्वरीयम्-शर्करिकम्-शार्करकम् । (१३०४) नद्यां मतुप ४ । २ । ८५ ॥ चातुरर्थिकः । इक्षु. मती। (१३०५) मध्वादिभ्यश्च ४ । २ । ८६ ॥ मतुप्स्याच्चातुरर्थिकः । मधु: मान् । मनद्यर्थ आरम्भः । (१३०६) कुमुदनडवेतसेभ्यो ड्रमतुपाशा कुमुद्वान् । नड्वान् । वेतस्वान् । आययोः 'झयः' ( सू १८९८ ) इति, अन्त्ये 'मादुपधया:-' (सू १८९७ ) इति वक्ष्यमाणेन कः। 'महिषाच्चेति वक्तव्यम्' (वा २५६१ ) महिष्मानाम देशः । (१३०७) नडशादाड्ड्व लच ४।२। ऐति । अन्यथा तत्र पाठसामर्थ्यादेव ठचः ककश्च लोपविकल्पसिद्धेस्तद्वैयादिति भावः । शर्करे ति । अणो लुपि युक्तवद्भावे रूपम् । शार्करमिति । अणि रूपम् । शार्करिकमिति । ठकि रूपम् । शरीयमिति । छे रूपम् । शर्करिकमिति । ठचि रूपम् । शार्करक मिति । ककि रूपम् । शर्कराः सन्त्यस्मिन् इत्यर्थः, शर्कराभिः निर्वृत्तमिति वा। __ नद्यां मतुप् । चातुरर्थिक इति । शेषपूरणम् । इक्षुमतीति । मतुपि उपावितौ। इक्षवः सन्त्यस्मिन् इत्यर्थः । मधवादिभ्यच्च । शेषपूरणेन सूत्रं व्याचष्टे-मतुप् स्याच्चातुर्थिक इति । मधुमानिति । मधूनां निवास इत्यर्थः । पूर्वेण सिद्धे किमर्थमिदमित्यत आहअनद्यर्थ इति । कुमुदनड । कुमुद नड वेतस एतेभ्यः ड्मतुप् स्यादित्यर्थः । डकास उपौ च इतः । अयं मत्वर्थ एवेति 'न पदान्त' इति सूत्रभाष्यकैयटयोः स्थितम् । कुमुद्वा. निति । कुमुदाः अस्मिन् सन्तीति विग्रहः । ड्मतुपि डित्त्वात् टिलोपः । नड्वानिति । नडाः अस्मिन् सन्तीति विग्रहः । 'कुमुद्वान्कुमुदप्राये' इत्यमरः । वेतत्वानिति । वेतसाः अस्मिन् सन्तीति विग्रहः । श्राद्ययोरिति । कुमुदच्छब्दे नड्वच्छब्दे च 'झया' इति मतुपो मस्य वकारः । वेतस्वच्छब्दे तु 'मादुपधायाः' इति मस्य वकार इत्यर्थः । वस्तुतस्तु नड्वच्छब्देऽपि 'झया' इत्यस्यासिद्धत्वात् 'मादप. धायाः' इत्येव न्याय्यम् , 'प्रकरणे प्रकरणमसिद्धम् , नतु एकस्मिन्नेव प्रकरणे पूर्वयोगं प्रति परस्यासिद्धत्वम्' इत्यस्य उपसर्गादसमासे' इति सूत्रभाष्ये दूषित. त्वात् । वेतस्वानित्यत्र रुत्वं तु न, अल्लोपस्य स्थानिवत्त्वात्। 'न पदान्त' इति निषेधस्तु न, पदे अन्त हति विगृह्य पदे परतश्चरमावयवे कर्तव्ये परप्रदस्थाजादेश. स्यैव तन्निषेधप्रवृत्तेर्भाष्याभ्युपगतत्वात् 'पूर्वत्रासिद्धे न स्थानिवत्' इति निषेधोऽपि न. पदे अन्त इति विगृह्य तत्र स्थानिवत्त्वनिषेधव्यावृत्तिसाधनपरभाष्यप्रामाण्येन पद. चरमावयवकार्यविधायकातिरिक्तस्यैव त्रैपादिकस्य ग्रहणादिति शब्देन्दुशेखरे विस्तरः। महिषाच्चेत्यनन्तरं तु ड्मतुबिति शेषः । महिष्मानिति । महिषाः अस्मिन् सन्तीति विग्रहः । डित्त्वाहिलोपः। अल्लोपस्य स्थानिवत्त्वान्न जश्त्वम् । प्रत्यये भाषायां
For Private and Personal Use Only