________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ ]
बालमनोरमासहिता ।
किम् । पञ्चाला जनपद: : गोदौ प्रामः । ' हरीतक्यादिषु व्यक्तिः' ( वा ७१५ ) हरीतक्याः फलानि हरीतक्यः । 'खलतिकादिषु वचनम् ' ( वा ७१६ ) । खलतिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि । 'मनुष्यलुपि प्रतिषेधः ' ( वा ७१७ ) मनुष्यलक्षणे लुमर्थे विशेषणानां न । लुबन्तस्य तु भवतीत्यर्थः । चञ्चा अभिरूपः । (१३०१) वरणादिभ्यश्च ४ । २ । ८२ ॥ अजनपदार्थ आरम्भः । वरणानामदूरभवं नगरं वरणाः । (१३०२) शर्कराया वा४ २२३॥ अस्माचातुरर्थिकस्य वा लुप्स्यात् । (१३०३) ठक्छौ च ४ २६४ ॥ शर्कराया एतौ स्तः । कुमुदादो वराहादौ च पाठसामर्थ्यास्पक्षे ठच्कको । वाग्रहणसामर्थ्यात्पक्षे औत्सर्गिकोऽण् ।
७४३
चनम् । पञ्चाला जनपद इति । जनपदशब्दस्य जातिवाचित्वान्न प्रकृतिवद्बहुवचनम् । गोदौ ग्राम इति । अत्र ग्रामशब्दस्य जातिवाचित्वान्न प्रकृतिवत् द्विचनम् । हरीतक्यादिषु व्यक्तिरिति । वार्तिकमिदम् । लुपि लिङ्ग प्रकृतिवद्भवति । न तु वचनमिति शेषः । हरीतक्याः फलानि हरीतक्य इति । 'हरीतक्यादिभ्यश्च' इति विकारप्रत्ययस्य लुप् । अत्र प्रत्ययार्थेषु फलेषु प्रकृतिवत्स्त्रीलिङ्गमेव भवति, न त्वेकवचनमिति भावः । खलतिकादिषु वचनम् । वार्तिकमिदम् । एषु लुपि प्रकृतिवद्वचनमेव भवति नतु लिङ्गमित्यर्थः । खलतिकं वनानीति । 'वरणादिभ्यश्च' इति लुप् । अत्र खलतिकशब्दस्य लुप्तप्रत्ययान्तस्य प्रकृतिवत्पुंलिङ्गत्वं न भवति, किन्तु एकवचनमेवेति भावः । मनुष्यलुपि प्रतिषेध इति । वार्तिकमिदम् । मनुष्यलक्षणे इति । मनुष्यात्मके लुप्तप्रत्ययार्थे यानि विशेषणानि तेषां प्रकृतिवल्लिङ्गचचनप्रतिषेध इत्यर्थः । चञ्चा श्रभिरूप इति । चञ्चा तृणमयी प्रतिमा, तत्सदृशो मनुष्यः चञ्चा | 'वे प्रतिकृतौ' इत्यधिकारे 'संज्ञायाम्' इति कनः 'लुम्मनुष्ये' इति लुप् । अत्र लुप्तप्रत्ययान्तस्य चञ्चाशब्दस्य मनुष्ये वाच्ये प्रकृतिलिङ्गत्वम् नतु तद्विशेषस्य अभिरूपशब्दस्येति भावः । इति युक्तवद्भावप्रकरणम् ।
"
For Private and Personal Use Only
-
1
अथ प्रकृतमारभते । वरणादिभ्यश्च । 'जनपदे लुप्' इत्युत्तरमिदं सूत्रम् । वरणादिभ्यः परस्य चातुरर्थिकप्रत्ययस्य लुप् स्यादित्यर्थः । पूर्वेणेव सिद्धे किमर्थमिदमित्यत आह- जनपदार्थ आरम्भ इति । वरणानामिति । वरणा नाम नदी काश्या उत्तरतः प्रसिद्धा । अवयवाभिप्रायं पूजार्थं वा बहुवचनम् । वरणानामदूरभवं नगरं चरणाः । अत्र लुप्तप्रत्ययान्तस्य वरेणाशब्दस्य नगरे वाच्ये प्रकृतिवत्स्त्रीलिङ्ग बहुवचनं च । शर्कराया वा । लुबित्यनुवर्तते । प्रत्यासत्या चातुरर्थिकस्येति लभ्यते । तदाह - श्रस्मादिति । ठक्छौ च । शर्कराया इत्यनुवर्तते । तदाह - शर्कराया एतौ स्त इति । ठच्ककाविति । कुमुदादित्वात् ठच्, वराहादित्वात् कक् इति विवेकः । वाग्रह