________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४२
सिद्धान्तकौमुदी
[चातुरर्थिक
-
(१२६७) योगप्रमाणे च तदभावेऽदर्शनं स्यात् १ । २।५५ ॥ यदि हि योगस्यावयवार्यस्येदं बोषकं स्यात्तदा तदभावे न दृश्येत । (१२४८) प्रधा. नप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् १ । २।५६ ॥ 'प्रत्ययाः प्रधानम्' इत्येवंरूपं वचनमप्यशिष्यम् । कुतः । अर्थस्य लोकत एव सिद्धः। (१२४६) कालोपसर्जने च तुल्यम् १ । २ । ५७ ॥ अतीतायाः रात्रेः पश्चार्धेनागा. मिन्याः पूर्वाद्धेन च सहितो दिवसोऽद्यतनः, विशेषणमुपसजनम् , इत्यादि पूवाचार्यैः परिभाषितम् । तत्राप्यशिष्यत्वं समानम् । लोकप्रसिद्धः। (१३००) विशेषणानां चाजातेः१।२।५२॥ लुबर्थस्य विशेषणानामपि तद्वलित वचने स्तो जाति वर्जयित्वा । पञ्चाला रमणीयाः। गोदी रमणीयो । अजातेः सज्ञानामिति । लोकव्यवहाराणामित्यर्थः । एवं च लुबपि न विधेय इत्याह-लुब्योगा. प्रख्यानात् । अशिष्यमित्यनुवृत्तं पुंलिङ्गन विपरिणतं लुबित्यनन्तरं सम्बध्यते । तदाह-लुबपि न कर्तव्य इति । योगः अवयवार्थः तस्य अप्रख्यानात् अप्रतीतेरित्यर्थः । तदाह-अवयवेति । नहि पञ्चालागवङ्गादिसम्बन्धित्वेन पञ्चालाः अङ्गाः वङ्गाः इत्यादितो बोधः, अतः प्रत्यय एव तत्र नास्तीति भावः । प्रत्ययस्वीकारे बाधकमाहयोगप्रमाणे च । पञ्चालाङ्गवङ्गादिशब्देषु योगस्य अवयवार्थस्य प्रमापकत्वे सति तदभावे पञ्चालाङ्गादिक्षत्रिय सम्बन्धाभावे सम्प्रति शूद्रादिराजके जनपदे पञ्चालादि. शब्दो न प्रयुज्येत, प्रयुज्यते च यतः, अतः पञ्चालादिशब्दा: जनपदविशेषेषु केवल. रूढा इति युक्तमित्यर्थः । तदाह-यदि हि योगस्येति ।
अथ प्रसङ्गादन्यदपि पूर्वाचार्यपरिभाषितं निरावष्टे-प्रधानप्रत्ययार्थ । प्रत्ययार्थ इति । प्रकृत्यर्थ प्रति प्रत्ययार्थः प्रधान विशेष्यम् , प्रकृत्यर्थस्तु तद्विशेषणमित्येवं यत्पूर्वाचार्यवचनं तदपीत्यर्थः। कालोपसर्जने च। कालश्च उपसर्जनं चेति समाहारद्वन्द्वात् विषयसप्तमी अशिष्यमित्यनुवृत्तं भावप्रधानमाश्रीयते । कालविषये उपसर्जनविषये च यत्पूर्वाचार्याणां विशेषवचनं तत्राप्यशिष्यत्वं समानमित्यर्थः । तद्विशेषवचन विशदयन् व्याचष्टे- अतीताया इत्यादिना। विशेषणानां चाजातेः । कस्य विशेषणानामित्याका
क्षायां लुबित्यनुवृत्तं षष्ठ्या विपरिणतं सम्बध्यते, लुप्तप्रत्ययार्थस्येति लभ्यते । तदाह-लुबर्थस्येति । तद्वदिति । प्रकृतिवदित्यर्थः । 'लुपि युक्तवव्यक्तिवचने' इत्यस्मादुत्तरं पठितमिदं सूत्रं तत्रैव व्याख्यातुमुचितम् । पञ्चाला रमणीया इति । पञ्चालानां निवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदं प्रति विशेषण. स्यापि रमणीयशब्दस्य प्रकृतिवद्बहुवचनम् । गोदो रमणीयाविति । गोदयोनिवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदस्य तद्विशेषणस्यापि प्रकृतिवत् द्विव.
For Private and Personal Use Only