________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८]
बालमनोरमासहिता।
७४१
मारीहणकम् । कृशाश्वादिभ्यश्छण् । काश्विीयम् । ऋश्यादिभ्यः कः। ऋश्यकम् । कुमुदादिभ्यष्ठच् । कुमुदिकम् । काशादिभ्य इलः । काशिलः । तृणादिभ्यः सः । तृणसम् । प्रेक्षादिभ्य इनिः। प्रेक्षी। अश्मादिभ्यो रः । अश्मरः । सख्यादिभ्यो ढञ् । साखेयम् । सङ्काशादिभ्य ण्यः । साङ्काश्यम् । बलादिभ्यो यः । बल्यम् । पक्षादिभ्यः फक् । पाक्षायणः । 'पथः पन्थ च' ( ग सू ७९) पान्थायनः । कर्णादिभ्यः फिञ् । कार्णायनिः । सुतङ्गमादिभ्य इञ्। सौतङ्गमिः । प्रगद्यादिभ्यो व्यः । प्रागद्यः । वराहादिभ्यः कक् । वाराहकः । कुमुदादिभ्यष्ठक । कौमुदिकः । (१२६३) जनपदे लुप् ४।२।१॥ जनपदे वाच्ये चातुर. र्थिकस्य लुप्स्यात् । (१२६४) लुपि युक्तवद्यक्तिवचने १।२। ५१ ॥ लुपि सति प्रकृतिवल्लिङ्गवचने स्तः। पञ्चालानां निवासो जनपदः पञ्चालाः । कुरवः । अङ्गाः । वङ्गाः । कलिङ्गाः । (१२४५) तदशिष्यं संज्ञाप्रमाणत्वात् १।२।५३ ॥ युक्तवद्वचनं न कर्तव्यम् । संज्ञान प्रमाणत्वात् । (१२६६) लुब्योगाप्रख्यानात् ।। २।५४ ॥ लुबपि न कर्तव्योऽवयवार्थस्येहाप्रतीतेः ।
देशे तन्नाम्नि 'तेन निवृत्तम्' 'तस्य निवांसः' 'अदूरभवश्च' इति चतुर्वथेषु प्रथमो. च्चारितात्तद्विभक्त्यन्तात् यथायोगं प्रत्ययाः इति फलितम् । एतेषु गणेषु चेतनवाचका अचेतनवाचकाश्च सन्ति । तत्र यथायोगं चतुराः अन्वयः । प्रक्षीति । प्रेक्षते इति प्रेक्षा, तेन निवृत्तमित्यर्थः। प्रेक्षया निर्वत्तमिति वा । पथःपन्थ च इति । पक्षादि. गणसूत्रमिदम् । पान्थायन इति । पथो अदूरभव इत्यर्थः । .. जनपदे लुप् । चातुरर्थिकस्येति । प्रकरणलभ्यमिदम् । लुपि युक्तवत् । प्रकृतिभूतः शब्दः युक्तः, व्यक्तिः लिङ्ग, वचनं सङ्ख्येति पूर्वाचार्यसङ्केतः । तदाह-लुपि सति प्रकृ. तिवल्लिङ्गनवचने स्त इति । लुबिति प्रत्ययादर्शनमुच्यते । लुपः प्रवृत्तेः प्राक् प्रत्ययप्र. कृतेर्यल्लिङ्गवचनं ते एव लपि सति भवतः, न तु प्रत्ययार्थविशेष्यमनुसृत्येत्यर्थः । पञ्चालानामिति । पञ्चालसञ्ज्ञकानां राज्ञामित्यर्थः । पञ्चाला इति । 'तस्य निवासः' इति विहितल्याणः 'जनपदे लुप्' इति लुपि प्रकृतिवत् बहुवचनमिति भावः । कुरव इत्यादि । कुरूणाम् अङ्गानां वङ्गानां कलिङ्गानां च निवासो जनपद इति विग्रहः । लिङ्गातिदेशे तु कटुबदर्या अदूरभवो जनपदः कटुबदरीत्युदाहार्यम् । तदेतत्पूर्वाचार्यसूत्रं पाणिनिः प्रत्याचष्टे । तदशिष्यम् । यथा दाराः इत्यादौ शास्त्रीयपुंस्त्वविशिष्टस्यैव स्त्रीरूपा. र्थस्य भानम् , तथा लुपि सति शास्त्रीयप्रकृत्यर्थगतलिङ्गसङ्ख्याविशिष्टस्यैव स्वा. र्थस्य लोकव्यवहारादेव भानं सम्भवति, न तु तदेशे शास्त्रव्यापारापेक्षेति भावः ।
For Private and Personal Use Only