________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४०
सिद्धान्तकौमुदी
[चातुरर्थिक
-
साल्वे, वैधूमाग्नी। प्राचि, माकन्दी । (१२८) सुवास्त्वादिभ्योऽण् । ४।२।७७ । अोऽपवादः । सुवास्तोरदूरभवं सौवास्तवम् । वर्ण-वार्णवम् । अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी । (१२४०) रोणी ४।२।८ ॥ रोणीशब्दात्तदन्ताचाण । कूपानोऽपवादः। रौणः । आजकरौणः । (१२९१) को. पधाच्च ४ । २ । ७६ || अण् । अञोऽपवादः । कार्णच्छिद्रकः कूपः । काकवाकवम् । त्रैशङ्कवम् । (१२४२) कुछ कठजिलसेनिरढण्ययफक्फित्रिभयकाठकोऽरीहणकृशाश्वर्य कुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशबल. पक्षणसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः ४ । २ । ० ॥ सप्तदशभ्यः गणेभ्यः सप्तदश क्रमात्स्युश्चतुरर्थ्याम् । अरीहणादिभ्यो वुञ्। भरीहणेन निवृत्त. उदाहरणं वक्ष्यत इति शेषः । दात्तामित्री नगरीति । 'टिड्ड' इति ङीप् । साल्वे इति । उदाहियत इति शेषः। वैधूमाग्नीति । विधूमाग्निना निवृत्तेत्यर्थः । अनि डीप। प्राचीति । प्राचि देशे उदाहयत इत्यर्थः । माकन्दीति । माकन्देन निर्वत्तेत्यर्थः।।
सुवास्त्वादिभ्योऽण । अञ इति । ओरजित्यस्यापवाद इत्यर्थः। सौवास्तवमिति । अणि ओर्गुणः । वार्णवमिति । वर्णोरदूरभवमित्यर्थः । ननु 'ओरज्' इत्येव सिद्धे पुनर्वि. धिसामर्थ्यादेव तदननवृत्तो अणि सिद्धे पुनरग्रहणं व्यर्थमित्यत आह-अण्ग्रहणमिति रोणी । लुप्तपञ्चमीकमिदम् । तदन्तादिति । 'येन विधिः' इति सूत्रस्थभाष्यादिह प्रत्यः यविधावपि तदन्तविधिरिति भावः । रौण इति । रोण्या निर्वत्तः कूप इत्यर्थः । आजकरोण इति । अजकरोण्या निवृत्त इत्यर्थः । अणि 'यस्य' इति इकारलोपः। कोपधाच्च । कार्णच्छिद्रक इति । कर्णच्छिद्रकेण निर्वृत्तः कूप इत्यर्थः । कार्कवाकवमिति ॥ कृकवाकुना निर्वृत्तः कूप इत्यर्थः । ओर्गुणः, आदिवृद्धौ उपरत्वम् । शङ्कवमिति । त्रिशकुना निर्वृत्तः कूपः इत्यर्थः।
वुच्छण् । वुज छण , क, ठच , इल, स, इनि, र, ढ, ण्य, य, फक , फिञ् , इम, ज्य, कक् , ठक् एतेषां सप्तदशानां द्वन्द्वात्प्रथमाबहुवचनम् । अरोहण, कृशाच, ऋश्य, कुमुद, काश, तृण, प्रेक्ष, अश्मन् , सखि, सङ्काश, बल, पक्ष, कर्ण, सुतङ्गम, प्रगदिन, वराह, कुमुद एतेषां सप्तदशानां द्वन्द्वः । एते आदयः येषामिति बहुव्रीहेः पञ्चमीबहुव. चनम् । यथासङ्ख्यावगमाय कुमुदशब्दयोरेकशेषो न कृतः । प्रगदिन्शब्दे नलोपाभा. वस्तु इकारान्तत्वभ्रमनिरासाय। द्वन्द्वान्ते श्रूयमाणस्य आदिशब्दस्य अरीहणा. दिषु प्रत्येकमन्वयः । तथाच अरीणादिभ्यो वुञ् , कृशाचादिभ्यः छण् इत्येवं सप्तदश वाक्यानि सम्पन्नानि । तदाह-सप्तदशभ्य इति । अरोहणादिसप्तदश. गणेभ्यः वुनादयः प्रत्ययाः क्रमात्स्युरित्यर्थः । चतुरर्थ्यामिति । तदस्मिन्नस्तीति
For Private and Personal Use Only