________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ ]
बालमनोरमासहिता ।
७३७
हृणेन प्रतिपदोक्तस्य ऋष्यण एवं ग्रहणात् । पाणिनिना प्रोक्तं पाणिनीयम् । ‘वृद्धाच्छ:' ( सू १३३७ ) । 'इञश्च' ( सू १३३३ ) इत्यण् तु न । गोत्रे य इव् तदन्तादिति वक्ष्यमाणत्वात् । ततोऽध्येतृवेदित्रणो लुक् । स्वरे स्त्रियां च विशेषः । पाणिनीयः पः । पाणिनीया । ( १२७७) सूत्राच्च कोपधात् ४/२/६५ ॥ सूत्रवा चिनः ककारोपधादध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । अप्रोक्तार्थ आरम्भः । अष्टा वध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम् । तदधीयते विदन्ति वा अष्टकाः । 'सख्या प्रकृतिकादिति वाच्यम्' | नेह | माहावार्तिकः । कालापकः । ( १२७= )
दिदमुपेक्ष्यम् | 'ण्यक्षत्रिय' इत्यत्र तु ऋषिवाचकस्य रूढस्यैव ग्रहणम् । पणिन् शब्दः, तदपत्ये पाणिनशब्दश्व न ऋषिवाचकौ । अतः औत्सर्गिकाणन्त एव पाणिनशब्द इति शब्देन्दुशेखरे प्रपञ्चितत् । पाणिनिनेति । पाणिनिना प्रोक्तमित्यर्थ 'तेन प्रोक्तम्' इत्यर्ण बाधित्वा 'वृद्धाच्छः' इति छप्रत्यये ईयादेशे पाणिनीयशब्द इत्यर्थः । ननु पाणिनिशब्दात्तद्धिते विवक्षिते 'यूनि लुक्' इति इञो लुकि सत्यपि प्रत्ययलक्षणेन जन्तत्वमाश्रित्य छापवादः अण् स्यादित्यत आह - इञश्चेत्यण् तु नेति । पाणिनिशब्दे इज् युवापत्यार्थक एव, न तु गोत्रार्थकः, युवसञ्ज्ञया गोत्रसज्ञाया बाधादिति भावः । यद्यपि अपत्याधिकारादन्यत्र न पारिभाषिकं गोत्रमित्युक्तम् । तथाप्यत्र पारिभाषिकमेव गोत्रं गृह्यते इति उपरिष्टात् 'इञश्च' इति सूत्रे वक्ष्यते । तत इति । पाणिनीयशब्दादित्यर्थः । पाणिनीयमधीते वेत्ति वेत्यर्थे पाणिनीयशब्दादणि 'प्रोक्ताल्लुक्' इति तस्य लुगिति भावः । ननु असत्यपि अध्येतृवेदितृप्रत्ययस्याणो लुकि पाणिनीयशब्दः सिध्यत्येवेत्यत आह-स्वरे स्त्रियां च विशेष इति । अध्येतृवेदितृप्रत्ययस्यानो लुगभावे प्रत्ययस्वरेणान्तोदात्तत्वं स्त्रियां च ङीप् स्यात् । लुकि तु सति छादेशस्य ईयादेशस्य ईकारः प्रत्ययस्वरेणोदात्तः टापू च सिध्यति । तदाह-पाणिनीयः पाणिनीयेति ।
सूत्राच्च कोपधात् । ककारोपधादित्यनन्तरं परस्येति । शेषः । ननु 'प्रोक्ताल्लुक ' इत्येव सिद्धे किमर्थमिदमित्यत आह- श्रप्रोकार्य आरम्भ इति । अप्रोक्तार्थादपि प्रत्ययात्परस्य लुगर्थमित्यर्थः । अष्टकमिति । तदस्य परिमाणमित्यधिकारे 'महख्यायाः सञ्ज्ञासङ्घसूत्राध्ययनेषु' इति 'सङ्ख्याया अतिशदन्ताया: कनू' इति च सूत्ररूपेऽर्थे कन् । श्रष्टका इति । अष्टकशब्दादध्यतृवेदितृप्रत्ययस्य अनेन लुक, कोपधात्सूवाचिनः परत्वादिति भावः । सङ्ख्याप्रकृतिकादिति । 'सूत्राच्च कोपधात्' इति लुक् सडख्याप्रकृतिकप्रत्ययान्तादेव परस्य भवतीत्यर्थः । माहावार्तिक इति । महावातिकं नाम सूत्रम् । तदधीते वेत्ति वा माहावार्तिक अत्र अणो न लुक् ।
बा० ४७
For Private and Personal Use Only