________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[चातुरर्थिक
(१२७६) ण्यक्षत्रियार्षभितो यूनि लुगणिोः स४५८॥ ण्यप्रत्ययान्ताक्षस्त्रियगोत्रप्रत्ययान्तादृष्यभिधायिनो गोत्रप्रत्ययान्तात् जितश्च परयोर्युवाभिधायि. नोरणियो क्स्यात् । कौरव्यः पिता। कौरव्यः पुत्रः । श्वाफरकः पिता । श्वा. फल्कः पुत्रः। वासिष्ठः पिता । वासिष्ठः पुत्रः। तैकायनिः पिता। तेकायनिः पुत्रः । एभ्यः किम् । शिवायण। कोहडः पिता । तत इम् । कौडहिः पुत्रः । यूनि किम् । वामरथ्यस्य च्छात्राः वामरथाः । इत्यणो लुक्तु न भवति । आप्र.
मित्यर्थः । पाणिनशब्दस्य अनन्तरापत्यप्रत्ययान्तत्वे तु ततोऽनन्तरापत्ये मूलप्रकृतिपण्यपेक्षया तृतीये गोत्रापत्ये इन् न सम्भवति, 'एको गोत्रे' इति नियमात् । नापि मूलप्रकृत्यपेक्षया चतुर्थापत्ये यूनि पणिनशब्दादनन्तरापत्यप्रत्ययान्तादिश् सम्भ. वति, गोत्राबून्यस्त्रियाम्' इति यून्यपत्ये। गोत्रप्रत्ययान्तादेवापत्यप्रत्ययनियमात् । अतः गोत्राण्प्रत्ययान्तात् पाणिनशब्दानि इम्प्रत्यय इत्युक्तमिति बोध्यम् । ___ अत्र इजो लुकमाशङ्कितुमाह-ज्य क्षत्रियार्ष। ण्यादयः स गोत्रप्रत्यया एवं गृह्यन्ते 'गोत्रानि इत्युक्तेः। तदाह-गोत्रप्रत्ययान्तादित्यादि । ण्यप्रत्ययस्योदाह. रति-कौरव्य इति । कुरोः गोत्रापत्यं कौरव्यः । कुर्वादिभ्यो ण्यः। कौरव्यस्यापत्यं युवेत्यर्थे अत इञ् । तस्यानेन लुक् । क्षत्रियप्रत्ययस्योदाहरति-इवाफल्क इति । श्वफल्कस्य गोत्रापत्यं श्वाफल्कः । 'ऋष्यन्धक' इत्यण् । श्वाफल्कस्यापत्यं युवेत्यर्थे अत इज् । तस्यानेन लुक् । आर्षप्रत्ययस्योदाहरति-वासिष्ठ इति । वसिष्ठस्य गोत्रापत्यं वासिष्ठः । ऋष्यण । वासिष्ठस्यापत्यं युवेत्यर्थे इम्। तस्यानेन लुक् । जित उदाहरति-तैकायनिरिति । तिकस्य गोत्रापत्यं तैकायनिः । तिकादिभ्यः फिन् । तैकायनेरपत्यं युवेत्यर्थे तस्यापत्यमित्यण । तस्यानेन लुक् । वामरथ्यस्येति । वाम. रथस्य गोत्रापत्यं वांमरथ्यः । कुर्वादिभ्यो ण्यः । वामरथ्यस्य छात्रा इत्यर्थे 'कण्वादिभ्यो गोत्रे' इति छापवादः अण, तस्यानेन लुङ् न भवति, तस्य युवार्थक स्वाभावादिति भावः।
इत्यणो लुक्तु न भवतीति । 'ण्यक्षत्रिय' इति सूत्रेण पाणिनिरित्यत्र ( अणः परस्य ) इजो लुङ्न भवतीत्यर्थः । कुत इत्यत आह-आर्षग्रहणेनेति । पाणिनिशब्दे पणिन्शब्दा. दण्प्रत्य यस्य औत्सर्गिकस्य वस्तुगत्या ऋषिवाचित्वेऽपि ऋषौ प्रतिपदोक्तत्वामावान्न ततः परस्य इजो लुगिति भावः। न च पणिन्शब्दागोत्रापत्ये 'ऋष्यन्धक' इत्यणेव कुतो न स्यादिति वाच्यम् , यत्र औसगिकस्य अणः इादिना बाधः प्रसक्तः, तत्रैव तद्वाधनार्थम् ऋष्यण प्रवृत्तः । वस्तुतस्तु 'वान्यस्मिन्सपिण्डे' इति सूत्रभाष्ये अत्रिश. ब्दात् 'इतश्चानिजः इति ढकि आत्रेयशब्दादिलो 'ण्यक्षत्रियार्ष' इति लुगित्युक्तत्वा.
For Private and Personal Use Only