________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २० ]
बालमनोरमासहिता।
७३.
-
वुन् ४।२।६१॥ क्रमकः । क्रम पद शिक्षा मीमांसा । क्रमादिः (१२२७) अनु. ब्राह्मणादिनिः ॥२।६२॥ तदधीते तद्वेद' (सू १२६९ ) इत्यर्थे । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणं, तदधीतेऽनुब्राह्मणी । मत्वर्थीयनैव सिद्धेऽण्याधनाथमिदम् । (१२७३) वसन्तादिभ्यष्ठक ४।२।६३॥ वासन्तिकः । अपर्वाणमधीते भाथ. वैणिकः । 'दाण्डिनायन- (सू ११४५) इति सूत्रे निपातनाहिलोपो न (१२७४) प्रोक्ताल्लुक ४।१।४६॥ प्रोक्तार्थकप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लक्स्यात् । पणनं पणः । 'घजथे कविधानम्' इति कः । सोऽस्यास्तीति पणी। तस्य गोत्रा. पत्यं पाणिनः। (१२७५) गाथिविदथिकेशिगणिपणितश्च ६४१६५॥ एतेऽणि प्रकृत्या स्युः । इति हिलोपो न । ततो यून्यपत्ये इज। पणिनिः । ___ क्रमादिभ्यो वुन् । तदधीते तद्वेद इत्यर्थे इति शेषः । क्रमक इति । क्रममधीते वेत्ति वेत्यर्थः । क्रमादिगणं पति-क्रमेत्यादि । क्रमादिरिति । अयं क्रमादिगण इत्यर्थः । पदकः शिक्षकः मीमांसकः इत्युदाहरणानि । अनुब्राह्मणादिनिः । शेषपूरणेन सूत्रं व्या. चष्टे-तदधीते तद्वदेत्यर्थे इति । इनिप्रत्यये नकारादिकार उच्चारणार्थः । तथाच नकारस्योपदेशेऽन्त्यत्वाभावान्नेत्सज्ञा । ननु 'अत इनिठनौ इति मत्वर्थे इनिनैव सिद्धत्वादिदं ब्यर्थमित्यत आह-अण्वाधनार्थमिति । भाष्ये तु प्रत्याख्यातमेवेदम् । वसन्तादिभ्यष्ठक् । 'तदधीते तद्वेद' इत्येव । वासन्तिक इति । वसन्तवर्णनपरग्रन्थो वस. न्तः । तमधीते वेत्ति वेत्यर्थः । अथर्वाणमिति । अथर्वणा प्रोक्तो वेदः लक्षणया अथर्वा, तमित्यर्थः । वस्तुतस्तु प्रोक्तप्रत्ययस्य 'ऋषिभ्यो लुग्वक्तव्यः' इति वचनाल्लुक् । आथर्वणिक इत्यत्र 'नस्तद्धिते' इति टिलोपमाशङ्कयाह-दाण्डिनायनेति । वान्तसंयो. गपूर्वकत्वात्तु नाल्लोपः। ___ अथ पाणिनिशब्दं व्युत्पादयितुमुपक्रमते-प्रोक्ताल्लुक् । प्रोक्तशब्देन प्रोक्तार्थप्रत्ययो विवक्षितः । अध्येतृवेदितृप्रत्ययस्येति प्रकृतत्वाल्लभ्यते । तदाह-प्रोक्तार्थ. केति । पणनं पण इति । स्तुतिरित्यर्थः । ननु 'हलव' इति घनि उपधावृद्धिः स्यादि. त्यत आह-अर्थे इति । पणोति । 'अत इनिठनौ' इति मत्वर्थे इनिः । तस्येति । षणिनो गोत्रापत्ये तस्यापत्यमित्यणि पाणिन इति रूपमित्यर्थः । अत्र अणः अपत्य. त्वात्तस्मिन् परे 'इनण्यनपत्ये' इति प्रकृतिभावाभावाहिलोपे प्राप्ते । गाथिविदथि । 'इनण्यनपत्ये इत्यतः अणीत्यनुवर्तते । 'प्रकृत्यकाच्' इत्यतः प्रकृत्येति च । तदाह -- एतेऽणि प्रकृत्या म्युरिति । गाथिन् , विदथिन् , केशिन , गणिन् , पणिन् एते इत्यर्थः । अपत्येऽप्यणि प्रकृतिभावार्थमिदम् । ततो यून्यपत्ये इति । मूलप्रकृतिः पणी। तदपेक्षया चतुर्थेऽपत्ये यूनि विवक्षिते पाणिनशब्दात् गोत्राणन्तात् अत इजि पाणिनिरिति रूप
For Private and Personal Use Only