________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७३२
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ चातुरर्थिक
यादुभ्यः ४|६|५६ ॥ 'सोऽस्य' इत्यनुवर्तते । सुभद्रा प्रयोजनमस्य सङ्ग्रामस्येति सौभद्रः । भरता योद्धारोऽस्य सङ्ग्रामस्य भारतः । (१२६६) तदस्यां प्रहर णमिति क्रीडायां णः ४ २५७ ॥ दण्डः प्रहरणमस्यां क्रीडायां दाण्डा । मौष्टा । (१२६५) घञः सास्यां क्रियेति सः ४|२|५८ || घञन्तात्क्रियावा. चिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे नप्रत्ययः स्यात् । घञः इति कृदुप्रहणाद्गतिकारकपूर्वस्यापि प्रणम् । (१२६८) श्येनतिलस्य पाते में ६ | ३|७१ ॥ श्येन तिल एतयोर्मुमागमः स्यात् प्रत्यये परे पातशब्दे उत्तरपदे । श्येनपातोsert वर्तते श्यैनम्पाता मृगया । तिलपातोऽस्यां वर्तते तैलम्पाता स्वधा । इयैनतिलस्य किम् । दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः । (१२६६) तदधीते तद्वेद ४२५६॥ व्याकरणमधीते वेद वा वैयाकरण: । ( १२७० ) क्लीत्वं लोकात् । सङ्ग्रामे । अनुवर्तते इति । तथाच सङ्ग्राम इति सप्तम्यन्तं षष्ठा विपरिणतम् अस्येत्यनेनान्वेति । तदस्य सङ्ग्रामस्य प्रयोजनं, तेऽस्य सङ्ग्रा
I
योद्धार इत्यर्थे प्रयोजनयोदूष्टवाचिभ्यः प्रथमान्तेभ्यः अणादयः स्युरित्यर्थः । तदस्याम् । तत् अस्यां क्रीडायां प्रहरणमित्यर्थे प्रथमान्तात् प्रहरणवाचकात् णप्रत्ययः स्यादित्यर्थः । प्रयिते अनेनेति प्रहरणम् आयुधम् । दाण्डेति । अणि तु ङीप् स्या दिति भावः । मौष्टेति । मुष्टिः प्रहरणमस्यां क्रीडायामिति विग्रहः । घञः सास्याम् । अस्यामित्यनन्तरं मृगयायामित्यादि स्त्रीलिङ्गविशेष्यमध्याहार्यम् । सा क्रिया अस्यां मृगयादिक्रियायामित्यर्थे घञन्तप्रकृतिकप्रथमान्तात्क्रियावाचिनः जः स्यादित्यर्थः । फलितमाह - घञन्तादित्यादिना । कृद्ग्रहणादिति । तत्प्रयोजनमनुपदमेव वक्ष्यते । श्येनतिलस्य पाते थे । मुमागमः इति । 'अरुद्विषत्' इत्यतः तदनुवृत्तेरिति भावः । ञप्रत्यये इति । अप्रत्यये परे यः पातशब्दः तस्मिन्नित्यर्थः । उत्तरपदे इति । 'अलुगुत्तरपदे' इति तदधिकारादिति भावः । श्येनपात इति । पतनं पातः । भावे घञ् । श्यैनम्पातेति । श्येनपातशब्दात् घञन्तात् ञः । यद्यपि पातशब्द एवं घञन्तः तथापि कृद्रग्रहणपरिभाषया श्येनपातशब्दस्यापि ग्रहणं बोध्यम् । श्येनस्य पात इति कृद्योगषष्ठ्या समासः । तथाच श्येनपातशब्दस्यादिवृद्धिः । तैलम्पाता स्वधेति । स्वधाशब्दः स्त्रीलिङ्गः पित्र्यक्रियायां वर्तते 'नमः स्वधायै' इत्यादिदर्शनात् । स्वधेत्यनेन क्रीडायामिति नानुवर्तते इति सूचितम् । तदस्यामिति । प्रकृते पुनरस्यामिति ग्रहणात् ।
1
I
तदधीते । तदधीते इत्यर्थे तद्वे तीत्यर्थे च द्वितीयान्तादणादयः स्युरित्यर्थः । गुरुमुखादक्षरानुपूर्वीग्रहणमध्ययनम् । शब्दार्थज्ञानं वेदनम् । एतेन अध्ययनविधिरर्थज्ञानपर्यन्त इति कतिपयमीमांसकोक्तिः परास्ता, पृथग्ग्रहणवैयर्थ्यात् । यथाचैतत्तथा
For Private and Personal Use Only