________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ 1
बालमनोरमासहिता ।
शैवः । देशे किम् । देवदत्तस्य विषयोऽनुवाकः । ( १२६२ ) राजन्यादिभ्यो चु ४२५३॥ राजन्यकः । ( १२१३ ) भौरिक्याचेषुकार्यादिभ्यो विTera ४२५४ | भौरिकीणां विषयो देशः भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् । ( १२६४ ) सोऽस्यादिरिति च्छन्दसः प्राथेषु ४|२||५|| अण् । पङ्किरादिरस्येति पाङ्कः प्रगाथः । 'स्वार्थ उपसख्यानमू' ( वा २०४४ ) । त्रिष्टुबेव त्रैस्टुभम् । (१२६५) सङ्ग्रामे प्रयोजन
७३१
1
ऽर्थो देशइवेदित्यर्थः । एवं च अत्यन्तपरिशीलिते देशे गम्ये प्रत्ययाः स्युरिति फलि - तम् । विषयशब्दो ह्ययं कचित् ग्रामसमूहात्मके जनपदे वर्तते । तद्यथा - सामन्तस्य राज्ञो विषयोऽनेन लब्ध इति क्वचिदिन्द्रियग्राह्ये वर्तते । तद्यथा चक्षुर्विषयो रूपमिति । क्वचिदन्यत्रावृतौ वर्तते । यथा मत्स्यानां विषयो जलमिति । अन्यन्त्र नास्तीति गम्यते । प्रकृते तु देवदत्तविषयोऽनुवाक इतिवदत्यन्तपरिशीलिते वर्तते । तत्र विषयशब्देन अत्यन्तपरिशीलितेऽर्थे अवगते सति अनुवाकादिव्यावृत्त्यर्थं देशग्र. हणम् । शिनीनां विषयो देश इति । अत्यन्तपरिचितो देश इत्यर्थः । देवदत्तस्य विषय इति । अत्यन्तपरिचितोऽनुवाक इत्यर्थः । अत्र देशस्यानवगमात् न प्रत्यय इति भावः । विषय इति किम् । देवदत्तस्य कदाचिद्गन्तव्यो मार्गः । न च देवदत्तस्य गृहमित्यत्र अत्यन्तपरिचितदेशत्वात् प्रत्ययः स्यादिति वाच्यम्, जनपदसमूहात्मकात्यन्तपरिशीलितदेशस्यैवात्र विवक्षितत्वात् । राजन्यादिभ्यो वुञ् । तस्य विषयो देश इत्यर्थं राजन्यादिभ्यः षष्ठ्यन्तेभ्यो वुञ् स्यादित्यर्थः । अणोऽपवादः । राजन्यक इत्यत्र राजन्यानां विषयो देश इत्यर्थः । भौरिक्याचेषु । भौरिक्यादिभ्यः ऐषुकार्यादिभ्यश्च षष्ठ्यन्तेभ्यः यथाक्रमं विधल, भक्तल, एतौ प्रत्ययौ स्तो विषयो देश इत्यर्थं । भौरिकिविधमिति । भौरिकीणां विषयो देश इत्यर्थः । भौलिकिविधमिति । भौलिकोमां विषयो देश इत्यर्थः । ऐषुकारिभक्तमिति । ऐषुकारीणां विषयो देश इत्यर्थः । सारलाय • नभक्तमिति । सारसायानां विषयो देश इत्यर्थः । इह नपुंसकत्वं लोकात् ।
सोऽस्यादिः । ऋग्द्वयमाम्नातं पादावृत्त्या ऋत्रयं सम्पद्यते । स च सम्प्रगाध इति छन्दोगसूत्रे बहुवृचसूत्रे च प्रसिद्धम् । षष्ठयेकवचनस्थाने सप्तमीबहुवचनमार्थम् । सोsस्य प्रगाथस्य आदिरित्यर्थे प्रथमान्तात् छन्दोविशेषवाचकात् अणादिप्रत्ययाः स्युरित्यर्थः । अक्षरेयत्ताविशेषो गायत्र्यादिश्छन्दः । पङ्क्तिरादिरिति । षङ्क्तिच्छन्दस्का ऋक् आदिर्यस्य प्रगाथस्य सः पाक्तः प्रगाथः इत्युच्यते इत्यर्थः । स्वार्थ इति । छन्दोवाचिभ्यः स्वार्थे अणादिप्रत्ययस्योपसङ्ख्यानमित्यर्थः । त्रैष्टुभमिति ।
For Private and Personal Use Only