________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७३०
सिद्धान्तकौमुदी
[ चातुरर्थिक
ष्ठकू | ४|२|४७ || साक्तुकम् । हास्तिकम् । धैनुकम् । ( १२५७ ) केशाश्वायछावन्यतरस्याम् ४ | २|४८ ॥ पक्षे ठगणौ । कैश्यम् — कैशिकम् । अ श्वीयम्-आश्वम् । ( १२५८ ) पाशादिभ्यो यः ४ |२| ४६ ॥ पाश्या । तृष्या । धूम्या | वन्या । वात्या । ( १२५६ ) खलगोरथात् ४ । २ । ५०५ खल्या । गव्या । रथ्या । ( १२६० ) इनित्रकटय चश्च ४ २ ५१ ॥ खलादिभ्यः क्रमात्स्युः । खलिनी । गोत्रा । रथकट्या | 'खलादिभ्य इनिर्वक्तव्यः' ( वा २७३५) । डाकिनी । कुटुम्बिनी | आकृतिगणोऽयम् । ( ( २६१) विषयो देशे ४|२| २ || षष्ठयन्तादणादयः स्युरत्यन्तपरिशीलितेऽर्थे स चेद्देशः । शिबीनां विषयो देशः
1
I
तद्वाचिभ्यः, हस्तिशब्दात् धेनुशब्दाच्च समूहे ठक् स्यादित्यर्थः । साक्तुकमिति । सक्तूनां समूह इति विग्रहः । ' इसुसुक्कान्तात्कः' इत्युकः परत्वात् ठस्य कः । आदिवृद्धिः । हास्तिकमिति । हस्तिनां समूह इति विग्रहः । ठक्, इकः, टिलोपः, आदिवृद्धिः । धेनुकमिति । धेनूनां समूह इति विग्रहः । उकः परत्वात् ठस्य कः । आदिवृद्धिः । केशाश्वाभ्याम् । समूह इत्येव । केशाद्यञ् वा, अश्वाच्छो वेत्यर्थः । पक्षे इति । केशाared 'अति' इति ठक् । अचात् छाभावे अणित्यर्थः । कैश्यम् कैशिकमिति । केशानां समूह इति विग्रहः । क्रमेण यष्ठकौ । श्रश्वीयम् श्रश्वमिति । क्रमेण छाणौ पाशादिभ्यो यः । समूह इत्येव । पाश्येत्यादि । पाशानां तृणानां धूमानां वनानां वातामां च समूह इति विग्रहः । स्त्रीत्वं लोकात् । खलगोरथात् । समूह इत्येव । खल, गो, रथ एभ्यो यः स्यादित्यर्थः । खल्या गन्या रथ्येति । खलानां गवां । रथानां च समूह इति विग्रहः । यद्यपि पाशादिष्वेव एषां पाठो युक्तः । तथापि उत्तरसूत्रे एषामेवानुवृत्त्यर्थं पृथक् पाठः । इनित्रकटयत्वश्च । स्युरिति । इनि त्र कथ्यच् एते स्युरित्यर्थः । खलिनीति । खलानां समूह इति विग्रह: । इनिप्रत्यये नकारादिकार उच्चारणार्थः । स्त्रीत्वं लोकात् । नान्तत्वान्ङीप् । गोत्रेति । गवां समूह इति विग्रह: । गोशब्दात् त्रः । लोकात् टापू । रथकट्येति । स्थानां समूह इति विग्रहः । कयचि ककारस्य नेवम्, अतद्धित इत्युक्तेः । स्त्रीत्वाट्टाप् । खलादिभ्य इनिर्वक्तव्यः इति । 'इनित्रकवचश्च' इति सूत्रे इनिग्रहणमकृत्वा 'गोरथात्त्रकय्यचौ' इत्येवं सूत्रं कृत्वा 'खलादिभ्य इनिः" इति पृथक्कर्तव्यमित्यर्थः ।
1
विषयो देशे । समूह इति निवृत्तम् । तस्येत्यनुवर्तते । तस्य विषय इत्यर्थे प्रथमोवारितात् षष्ठ्यन्तात्प्रत्ययाः स्युरिति लभ्यते । तदाह - षष्ठन्तादिति । विषयशब्द व्याचष्टे – अत्यन्तपरिशोलितेऽर्थे इति । देवदत्तविषयोऽनुवाक इत्यत्र तथा दर्शनादिति भावः । तर्हि तत्रातिव्याप्तिः स्यादित्यत आह - स चेदिति । सः अत्यन्तपरिशोलितो.
For Private and Personal Use Only