________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ ]
बालमनोरमासहिता ।
अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । क्रतौ किम् । आह्नः । इह खण्डि कादित्वादञ् । ‘अहृष्टखोरेव' ( सू ७८९ ) इति नियमाट्टिलोपो न । 'स् वक्तव्यः' ( वा २७२४ ) । ( १२५२ ) सिति च १|४|१६|| सिति परे पूर्व पदस्रब्ज्ञं स्यात् । अभत्वादोर्गुणो न । पशूनां समूहः पार्श्वम् । (१२५३ ) मनुदात्तादेर ४|२| ४४ || कापोतम् मायूरम् । ( १२५४) खण्डिकादिभ्यश्च ४|२|४५॥ अञ्स्यात् । खण्डिकानां समूहः खाण्डिकम् । ( १२५५ ) चरणेभ्यो धर्मवत् ४|२|४६|| काठकम् । छान्दोग्यम् । ( १२५६ ) मचित्तहस्तिनो
७२६
1
1
तौति । वार्तिकमिदम् । तौ वर्तमानात् अहन्शब्दात् समूहेऽथं खप्रत्ययो वाच्य इत्यर्थः । श्रहीन इति । अहशब्देन सौत्यान्यहानि । विवक्षितानि । तेषां समूहः इति विग्रहः । अहन्शब्दात् खः, ईनादेशः । 'अह्नष्टखोरेव इति टिलोप इति भावः । फलित माह - अहर्गणेति । श्रह्न इति । अह्नां समूह इति विग्रहः । इह कत्वप्रतीतेर्न ख इति भावः । 'अचित्तहस्तिवेनोः' इति ठकमाशङ्कयाह - इहेति । 'खण्डिकादिभ्यश्च' इत्यमित्यर्थः । नन्वेवं सति 'अन्' इति प्रकृतिभावस्याणि विहितस्यात्रासम्भवाट्टिलोपः स्यादित्यत आह- श्रष्टखोरेवेतीति । टिलोपाभावे सति 'अल्लोपोनः' इत्यकारलोपे आहः इति रूपमिति भावः । पर्वा खमिति । अणोऽपवादः । पशुशब्दः उकारान्त स्त्रीलिङ्ग: पाइर्वगतास्थिवाची । तस्मात् णसि ओर्गुणे प्राप्ते - सिति च । 'सुप्तिङन्तं पदम्' इत्यतः पदमित्यनुवर्तते । तदाह - सिति परे पूर्व पदसन्ज्ञमिति । सकारः इत् यस्य सः सित् । 'स्वादिष्वसर्वनामस्थाने' इत्येव सिद्धे भसज्ञापवादोऽयम् । श्रभस्वादिति । पदत्वेनानेन भत्वस्य बाधादिति भावः । पशूनां समूहः पार्श्वमिति । पर्शु अ इति स्थिते 'इकोऽसव' इति शाकल्यहस्वप्रकृतिभावयोः 'सिति च' इति तत्रत्यवचनान्तरेण तन्निषेधे यणादेशे पार्श्वमिति भावः ।
1
श्रनुदात्तादेरञ् । समूह इत्येव । कापोतम् । मायूरमिति । 'लघावन्ते द्वयोश्च बहुषो गुरु' इति कपोतमयूरशब्दौ मध्योदात्ताविति । भावः । खण्डिकादिभ्यश्च । शेषपूरणेन सूत्रं व्याचष्टे--ञ् स्यादिति । समूहे इति शेषः । आबुदात्तार्थमिदम् । चरणेभ्यो धर्मवत् । चरणाः शाखाध्येतारः । धर्मेऽर्थे याभ्यः प्रकृतिभ्यो ये प्रत्यया वक्ष्यन्ते ते ताभ्यः प्रकृतिभ्यः समूहे स्युरित्यर्थः । काठकमिति । कठानां समूह इति विग्रहः । 'गोत्रचरणाद्वुञ् इति धर्मे वक्ष्यमाणो वुञ समूहेऽपि भवति । छान्दोग्यमिति । छन्दोगाः सामशाखिनः, तेषां समूह इति विग्रहः । 'छन्दोगौक्थिकयाज्ञिकबहवृचनटात् व्य इति धर्मे वक्ष्यमाणो व्यः समूहे ऽपि भवति । श्रचित्तहस्ति । अचित्ताः अप्राणिनः
For Private and Personal Use Only