________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७२
सिद्धान्तकौमुदी
[ चातुरर्थिक
इति यलोपे प्राप्ते 'प्रकृत्या के राजन्यमनुष्ययुवानः ' । (वा ४२१४) राजन्यकम् । मानुष्यकम् । 'वृद्धाच्चेति वक्तव्यम् । ( वा २७१६ ) वार्द्धकम् । ( १२४= ) केदाराद्यश्च ४|२|४०|| चावुञ् । कैदार्यम्- कैदारकम् । 'गणिकाया यमिति वक्तव्यम्' ( वा २७१९ ) गाणिक्यम् । ( १२४६ ) ठकवचिनश्च ४२ ४१ ॥ चारकेदारादपि । कवचिनां समूहः कावचिकम् । कैदारिकम् । ( १२५० ) ब्राह्म
1
णमाजववाडवाद्यन् ४ २ ४२|| ब्राह्मण्यम् | माणव्यम् । वाडव्यम् । 'पृष्ठादुप. सङ्ख्यानम्' ( वा २७२० ) पृष्ठयः (षडहः) । ( १२५१ ) ग्रामजनबन्धुभ्य.. स्तल ४|२|४३|| प्रामता । जनता । बन्धुता । 'गजसहायाभ्यां चेति वक्तव्यम्' ( वा २७२१ ) गजता । सहायता । 'अह्नः खः क्रतो' ( वा २७२२ - २७२३ ) । टिलोपः, आदिवृद्धिः । उष्ट्राणां समूहः इति विग्रहः, औष्ट्रकम् । उरभ्राः मेषाः तेषां समूहः, औरभ्रकम् । राजकम् - राजन्यकम् । वात्सकम् । मानुष्यकम् । आजकम् । यलोपे प्राप्ते इति । राजन्यशब्दादबुजि अकादेशे 'आपत्यस्य च' इति यकारस्य लोपे प्राप्ते सतीत्यर्थः । प्रकृत्या के राजन्यमनुष्ययुवान इति । अके परे राजन्य, मनुष्य, युवन् एते प्रकृत्या स्युरिति वक्तव्यमित्यर्थः । यूनो भावो यौवनकम् । मनोज्ञादित्वावुञ् । प्रकृतिभावान्न टिलोपः । 'वृद्धाच्च' इति वृद्धशब्दस्वरूपमेव गृह्यते, नतु 'वृद्धिर्यस्याचामादिः इति वृद्धसंज्ञकम्, भाष्ये वृद्धशब्दस्यैवोदाहरणात् । तदाहवार्द्धकमिति । वृद्धानां समूहः इति विग्रहः ।
केदाराद्यञ् च । कैदार्यम्- कैदारकमिति । केदाराणां समूह इति विग्रहः । गणिकाया यञ् । यञ्ग्रहणात् वुञो निवृत्तिः । गाणिक्यमिति । गणिकानां समूह इति विग्रहः । ठञ् कवचिनश्च। केदारादपीति । कवचिन् शब्दात् केदारशब्दाच्च समूहे ठञ् स्यादित्यर्थः । कावचिकमिति । ञ्, इकादेशे टिलोपः । ब्राह्मणमाणववाडवान् । ब्राह्मण्यमित्यादि । ब्राह्मणानां माणवानां वाड्वानां च समूह इति विग्रहः । मनोरपत्यं माणवः । अणि नस्य णत्वम् | 'अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यः तेन सिध्यति माणवः ।' इति 'मनोर्जातावज्यतौ षुक्च' इति सूत्रे भाष्यम् । पृष्ठा दिति यन इति शेषः । पृष्ठथः षढह इति । षष्ण अह्नां समाहारः षढहा, समाहारे द्विगु: । 'राजाहस्सखिभ्यः' इति टचि टिलोपः । रथन्तरबृहद्वैरूपवैराजज्ञाकर रैखताख्यानि षट् पृष्टाख्यस्तोत्राणि । तद्युक्तान्यहानि लक्षणया पृष्ठानि तेषां समूहः इति विग्रहः । ग्रामजन | समूह इत्येव ग्रामतेत्यादि । ग्रामाणां जनानां बन्धूनां च समूह इति विग्रहः । तलन्तानां स्त्रीत्वं लोकात् 'तलन्तं स्त्रियाम्' इति लिङ्गानुशासनसुश्राच्च । गजसहायाभ्यां चेति । आभ्यामपि समूहे तलिति वक्तव्यमित्यर्थः । भह्नः खः
1
For Private and Personal Use Only