________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ ]
बालमनोरमासहिता ।
इति पुंवद्भावे कृते । ( १२४५ ) इनण्यनपत्ये ६ |४| १६४ ॥ अनपत्यार्थेऽणि परे इन्प्रकृत्या स्यात् । तेन 'नस्तद्धिते' ( सू ६७९ ) इति टिलोपो न । युवतीनां समूहो यौवनम् । शत्रन्तादनुदात्तादेरनि यौवतम् । ( १२४६ ) गोत्रोोट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजावुञ् ४।२|३६|| एभ्यः समूद्दे वुश्रू स्यात् । लौकिकमिह गोत्रं, तथ्यापत्यमाश्रम् । (१२४७) युवोरनाको ७|१|१|| युवु एतयोरनुनासिकयोः क्रमात् अन अफ एतावादेशौ स्तः । ग्लुचुकायनीनां समूहो ग्लौचुकायनकम् । ओक्षकमित्यादि । 'आपत्यस्य च ' ( सू १०८२ )
इनण्यनपश्ये । इन् अणीति छेदः । प्रकृत्येति । 'प्रकृत्यैकाच' इत्यतस्तदनुवृत्तेरिति भावः । टिलोपो नेति । अघि तु प्रकृतिभावाप्रवृत्तेः टिलोपः स्यादिति भावः । यौवनमिति । 'कनिन्युवृषितक्षि' इत्यौणादिककनिन्प्रत्ययान्तो नित्स्वरेणायुदात्तः । ततः स्त्रियां 'यूनस्तिः' इति तिप्रत्ययस्य प्रत्ययस्वरेणोदात्तत्वे सति शिष्टस्वरेण युवतिशब्दस्यानुदात्तादित्वादनि प्राप्ते भिक्षादित्वादणि कृते सति 'भस्याढे' इति पुंवत्रे तिप्रत्ययस्य निवृत्तौ 'अन्' इति प्रकृतिभावाट्टिलोपाभावे यौवनमिति रूपम् | अजि तु प्रकृतिभावस्याप्रवृत्तेष्टिलोपः स्यादिति भावः । वस्तुतस्तु 'भस्याढे तद्धिते' इत्यस्य अतद्धिते विवक्षिते सति ततः प्रागेव पुंवदित्यर्थः । ततश्च तद्धितोत्पत्तेः प्रागेव युवतिशब्दस्य पुंवत्त्वे तिप्रत्ययस्य निवृत्तौ युवन्शब्दस्य कनिन्प्रत्ययान्तस्य नित्वरणादात्तत्वादनुदात्तादित्वाभावादजभावे 'तस्य समूहः' इत्यणि प्रकृतिभावा । लोपाभावे यौवनमिति सिद्धमेवेति युवतिशब्दो भिक्षादिगणे प्रत्याख्यातो भाष्य कैयटयोरित्यलम् । शत्रन्तादिति । प्रत्ययस्वरेण मध्योदात्तत्वादनुदात्तादिश्यं युवच्छन्दः । ततः उगिलक्षण : पुंस्त्रेन निवृत्तौ युवच्छन्दादनुदात्तादेरजि यौवतमिति रूपमिति भावः ।
७२७
गोत्रोष्ट्र | एभ्यइति । गोत्र उक्षन्, उष्ट्र, उरभ्र, राजन् राजन्य, राजपुत्र, वत्स, मनुष्य, अज एतेभ्य इत्यर्थः । लौकिकमिह गोत्रमिति । नतु पारिभाषिकमित्यर्थः । अत्र लौकिक गोत्रं किमित्यत आह- तच्चापत्यमात्रमिति । प्रवराध्याये परिगणितं पुत्रपौत्रादिकृत्स्नापत्यमित्यर्थः । 'अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्यते, नतु पारिभाषिकं गोत्रमिष्यते' इति 'स्त्रीपुंसाभ्याम् इत्यादिसूत्रभाष्ये सिद्धान्तितत्वादिति भावः । युवोरनाकौ । युश्च वुश्च युवुः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । तदाह- यु वु एतयोरिति । 'अनुनासिकयोरिष्यते' इति वार्तिकलब्धमेतत् । अनुनासि कयोः किम् ऊर्जायुः | ग्लुचुकायनोनामिति । 'प्राचामवृद्धात' इति ग्लुचुक शब्दादपत्ये फिन्, 'इतो मनुष्यजातेः' इति ङीष् समूद्दे वुञ् । अकादेशः, आदिवृद्धिः, 'यस्येति च' इतीकारलोपः । श्रौक्षकमिति । उक्ष्गां समूहः इति विग्रहः । वुन्, अकादेशः,
I
1
"
For Private and Personal Use Only
,