________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७२६
सिद्धान्तकौमुदी
[ चातुरर्थिक
तर व्यत्' ( वा २७०८ ) । पितुर्भ्राता पितृव्यः । 'मातुर्डेलिच ( बा १७०८ ) मातुर्भ्राता मातुलः । 'मातृपितृभ्यां पितरि डामहच्' ( वा २७०९ ) । मातु पिता मातामहः । पितुः पिता पितामहः । 'मातरि षिच्च' ( वा २७१० ) । मातामही । पितामही । 'अवे ग्धे सोढदूसमरीसचो वक्तव्याः' ( वा २७१२ ) । सकारपाठसामर्थ्यान्न षः । अविसोढम् | अविषूसम् | अविषरीसम् । 'तिलान्नि*फलात्पिञ्जपेजौ' ( वा २७१३ ) तिलपिञ्जः । तिलपेजः । वन्ध्यस्तिल इत्यर्थः । 'पि छन्दसि डिच्च' ( वा २७१४ ) तिहिपञ्जः । ( १२४३ ) तस्य समूहः ४|२|३७|| काकानी समूहः काकम् । नाकम् । ( १२४४ ) भिक्षादिभ्योऽण ४|२|३८|| भिक्षाणां समूहो भैक्षम् । गर्मिणीनां समूहो गार्भिणम् । इह 'भस्याढे - दिना । मातुल इति । मातृशब्दात् डुलचि 'टे:' इति टिलोपः । मातामह इति । मातृशब्दात् महच टिलोपः । एवं पितामहः । मातरि षिच्चेति । मातृपितृभ्यां मातरि डामहच्, स च विद्भवतीत्यर्थः । षित्त्वस्य फलं ङोषित्याह-मातामही पितामहीति । श्रवेरिति । अवेर्दुग्धमित्यर्थे अविशब्दात् सोढः, दूस, मरीसच् एते प्रत्यया वक्तव्या इत्यर्थः । सोढसकारस्य प्रत्ययावयवत्वात् षत्वमाशङ्कयाह - सकारपाठसामर्थ्यान्न ष इति । अन्यथा पोढ इत्येवोपदिशेदिति भावः । तिलादिति । तिलशब्दः ओषधिविशेषे मुख्यः । तत्फले तु गौणः । तत्र यदा तिलशब्दः निष्फले ओषधिविशेषे वर्तते, तदा तस्मात्स्वार्थे पेज, पिञ्ज इति प्रत्ययौ स्त इत्यर्थः । इति देवतार्थकाः ।
I
I
1
तस्य समूहः । 'इनित्रकटयचश्च' इति यावदिदमनुवर्तते । अस्मिन्नर्थे प्रथमोच्चारितात्पठ्यन्तात्प्राग्दीव्यतीयाः अणादयो यथासम्भवं स्युरित्यर्थः । 'अचित्तहस्तिधेनो'कू' इत्याद्यपवादविषयं परिहृत्योदाहरति- काकम् बाकमिति । समूहप्रत्ययान्तानां नपुंसकत्वं लोकात् । भिक्षादिभ्योऽण् । तस्य समूह इत्येव । भैक्षमिति । अत्र 'अचित्त-' हस्ति' इति वक्ष्यमाणठगपवादोऽण् । गार्भिणमिति । गर्भशब्दान्मत्वर्थीये इन्प्रत्यये कृते प्रत्ययः परथ, आद्युदात्तश्च इति इकारस्य उदात्तत्वे 'अनुदात्तं पदमेकवजंम्' इति शिष्टस्यानुदात्तत्वे गर्भिनुशब्दः अनुदात्तादिः । ततो नान्तलक्षणङीपि तस्य 'अनु. दात्तौ सुष्पितौ इत्यनुदात्तत्वे गर्भिणीशब्दोऽप्यनुदात्तादिरेव । ततः समूहेऽयं 'अनु. दात्तादेरज्' इति वक्ष्यमाणे अभि प्राप्ते भिक्षादित्वादणिति भावः । अणि प्रत्ययस्वरेणान्तोदात्तत्वम् । अनि तु पज्नत्यादिर्नित्यम्' इत्याद्युदात्तमिति स्वरे विशेषः । अणि टिलोपाभावोऽपि प्रयोजनमिति दर्शयति- इह भस्येति । गर्भिणीशब्दादणि सति 'भस्यादे' इति पुंवत्वेन ङीपो निवृत्तौ गर्भिन् अ इति स्थिते 'नस्तद्धिते' इति टिलोपे प्राप्ते सतीत्यर्थः ।
1
For Private and Personal Use Only