________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ ]
बालमनोरमासहिता ।
७३/२१ ॥ अत्र पूर्वोत्तरपदयोरायचो वृद्धिः स्यात् निति णिति किति च परे । आग्निमारुतम् । ( १२४० ) नेन्द्रस्य परस्य ७|३|२२|| परस्येन्द्रस्य वृद्धिर्न स्यात् । सौमेन्द्रः । परस्य किम् । ऐन्द्राग्नः । ( १२४२) दीर्घाच्च वरुणस्य ७|३|२३|| दीर्घात् परस्य वरुणस्य न वृद्धिः । ऐन्द्रावरुणम् । दीर्घात् किम् । अग्निवारुणम् । अग्निवारुणीमन ड्वाहीमालभेत । 'तदस्मिन्वर्तत इति नवयज्ञादिभ्य उपसङ्ख्यानम्' (वा २७०६) नावयज्ञिकः कालः । पाकयज्ञिकः । ' 'पूर्णमासादण्व'कव्यः' (वा २७०७)। पूर्णो मासोऽस्यां वर्तत इति पौर्णमासो तिथिः । ( १२४२) पितृव्यमातुलमातामहपितामहाः ४ २/३६ ॥ एते निपात्यन्ते । 'पितुत्रों
७२५
इत्यतः अचामादेरिति 'हृगसिन्धवन्ते पूर्वपदस्य च' इत्यतः पूर्वपदस्येति, 'उत्तरपदस्य च' इति सूत्रं चानुवर्तते । तदाह- अत्रेत्यादिना । श्रग्निमारुतमिति । अग्निव Revatadt 'देवताद्वन्द्वे च' इत्यानङ । अग्नामरुतौ देवता अस्य आग्निमा. रुतम् । अणि अनेन उभयपदादिवृद्धिः । अलौकिके विग्रहवाक्ये एव आनडं बाधित्वा 'इवृद्धौ' इति इत्त्वम् । नेन्द्रस्य परस्य । 'देवताद्वन्द्वे च' इत्युक्ता उभयपदवृद्धिः उत्तरपदस्य इन्द्रशब्दस्य नेत्यर्थः । सौमेन्द्र इति । चरुरिति शेषः । तैत्तिरीये 'सौमेन्द्र श्यामाकं चरुम्' इति छान्दसम् । दीर्घाच्च वरुणस्य । ऐन्द्रावरुणमिति । इन्द्रावरुणौदेवता अस्येति विग्रहे इन्द्रः । अनङ् । इन्द्रावरुणशब्दादणि दीर्घाकारात्परत्वात् वरुणस्य नादिवृद्धिः । अग्निवारुणमिति । 'इवृद्धौ' इत्यग्नेन बाधित्वा दीपरत्वाभावानिषेधाभावे सति 'देवताद्वन्द्वे च' इत्युभयपदवृद्धिरिति भावः । इति प्रासङ्गिकम् । अथ प्रकृतम् ।
तदस्मिन्निति । 'महाराजप्रोष्ठपदाट्ठञ्' इति सूत्रे वार्तिकमिदम् । तदस्मिन्वर्तते इत्यर्थे नवयज्ञादिभ्यः प्रथमान्तेभ्यः उञः उपसङ्ख्यानमित्यर्थः । नावयज्ञिकः काल इति । नवयज्ञः नूतनधान्यद्रव्यको यज्ञः आग्रयणाख्यः सः यस्मिन्काले वर्तते सः नावयज्ञिकः । आग्रयणकालः इति यावत् । पाकयज्ञिक इति । पाकयज्ञः औपासनाग्निसाध्यः पार्वणस्थालीपाकादिः सः यस्मिन्काले वर्तते सः पाकयज्ञिकः । पूर्णमासादिति । तदस्मिन्वर्तते इत्यर्थे पूर्णमासशब्दात्प्रथमान्तादण् वक्तव्य इत्यर्थः । पूर्णो मासोऽस्यामिति। मासश्चन्द्रमाः पूर्णश्चासौ मासश्च पूर्णमासः पूर्णचन्द्रः, स यस्यां तिथौ वर्तते सा पौर्णमासी तिथिरित्यर्थः । अणि 'टिड्ढाणञ्' इति ङीप् । यद्यपि पूर्णो माः चन्द्रः पूर्णमाः । तस्येयमित्यर्थे 'तस्येदम्' इत्यणि पौर्णमासीति सिद्धम् । तथापि ईदृश एवार्थे अयं साधुरिति भावः ।
पितृव्यमातुल । कस्मिन् अर्थे किं निपात्यते इत्यत आह- पितुर्भ्रातरि व्यदिस्या
For Private and Personal Use Only