________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-७२४
सिवान्तकौमुदी
[चातुरर्थिक
देशः स्यात् । 'यस्येति च' (सू ३११)। पित्र्यम् । उषस्यम् । ( १२३५) द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोपतिगृहमेधाच्छ च ॥२॥ ३२॥ वायत् । द्यावापृथिवीयम्-द्यावापृथिव्यम् । शुनासीरीयम्-शुनासीर्यम् । (१२३६) अग्नेझैंक ४॥२॥३३॥ आग्नेयम् । (१२३७ ) कालेभ्यो भववत् ४॥२॥३४॥ मासिकम् । प्रावृषेण्यम् । (१२३८) महाराजप्रोष्ठपदाटूठन ४।२।३५॥ माहाराजिकम् । प्रौष्ठपदिकम् । (१२३६) देवताद्वन्द्वे च त्यादिना। पित्र्यमिति । पितरः देवता अस्येति विग्रहः। यति पितृशब्दस्य रोङ् । 'डिच्च इत्यन्तादेशः। 'यस्येति च' इति ईकारलोपः। क्यचि पित्रीयतीत्यादौ 'अडकायें कृते पुनर्नाङ्गकार्यम्' इति वचनात् 'अकृत्सावधातुकयोः' इति दीधे अप्राप्ते ईकारो। च्चारणम् । उपस्यमिति । उषः देवता अस्येति विग्रहः। भत्वेन पदत्वाभावात् सका. रस्य न रुत्वादि। ____ द्यावापृथिवी। धावापृथिवी, शुनासीर, मरुत्वत् , अग्नीषोम, वास्तोष्पति, गृह. मेध एतेभ्यः छो यच्च स्यादित्यर्थः । अणः पत्युत्तरपदण्यस्य चापवादः। द्यावापृधिवीयम् द्यावापृथिव्यमिति । द्यावापृथिवी देवता अस्येति विग्रहः । छस्य ईयादेशः । उभयत्र 'यस्येति च इति लोपः। शुनासोरीयमिति । शुनो वायुः, सीरः, आदित्यः, शुनश्च सीरश्च शुनासीरौ। 'देवताद्वन्द्वे च' इत्यानह। शुनासीरावस्य स्त इति शुना. सीरः । 'वाय्वादित्यवानिन्द्रो विवक्षितः' इति वेदभाष्ये भट्टभास्करः। शुनासीरो देवता अस्येति विग्रहः । मरुत्वान् देवता अस्य मरुत्वतीयम् मरुत्वत्यम् । अग्नीषोमौ देवता अस्य अग्नीषोमीयम् । अग्नीषोम्यम् । वास्तुनः पतिः वास्तोष्पतिः रुद्रः। निपा. तनादलुक् षत्वं च । 'रुद्रः खलु वै वास्तोष्पतिः' इति ब्राह्मणम् । अमरस्तु इन्दपर्यायेषु 'वास्तोष्पतिः सुरपतिः' इत्याह । वास्तोष्पतिदेवता अस्य वास्तोष्पतीयं, वास्तो. ष्पत्यम् । गृहमेधो देवता अस्य गृहमेधीयम् गृहमेध्यम् । अग्नेर्डक् । आग्नेयमिति । प्राग्दीव्यतीयेष्वर्थेष्वयम् । 'सर्वत्राग्निकलिभ्याम्' इति वचनात् । कालेभ्यो भववत् । कालवाचिभ्यो भवेऽथें येन विशेषणेन ये प्रत्यया वक्ष्यन्ते, ते 'साऽस्य देवता' इत्यर्थे कालवाचिभ्यस्तेनैव विशेषणेन भवन्तीत्यर्थः। मासिकमिति । मासो देवता अस्येति विग्रहः । कालान् । प्रावृषेण्यमिति । प्रावृट् देवता अस्येति विग्रहः । प्रावृष एण्यः । महाराजप्रोष्ठपदाढुन्। माहाराजिकमिति । महाराजो वैश्रवणः, सः देवता अस्येति विग्रहः। प्रौष्ठपदिकमिति । प्रोष्ठपदो देवता अस्येति विग्रहः । वृत्त: 'साऽस्य देवता' इत्यधिकारः। ___अथ प्रासनिकम् । देवताद्वन्द्वे च । 'मृजेवृद्धिः' इत्यतो वृद्धिरित्यनुवर्तते । 'अचो णिति' इत्यतः णितीति, 'किति च' इति सूत्रं चानुवर्तते । तद्धितेष्वचामादे'
For Private and Personal Use Only