________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र
.२०]
बासमोरमासहिता।
७२३
घः ४।२।२७॥ अपोनत्रियम्-अनिप्त्रियम् । अपोनपात् अपानपाच देवता । प्रत्ययसभियोगेन तूक्तं रूपं निपात्यते । अत एव अपोनपाते-अपानपातेऽनुब्रूहीति प्रेषः । (१२३०) छ च ४२२८॥ योगविभागो यथासङ्खयनिवृत्यर्थः । अपो. नप्त्रीयम्-अपानप्त्रीयम् । (छप्रकरणे पैशाक्षीपुत्रादिभ्य उपसङ्ख्यानम्' (वा २७०१) पैङ्गाक्षीपुत्रीयम् । तार्णबिन्दवीयम् )। 'शतरुद्राद्धश्च' (वा २७०२ )। चाच्छः । शतं रुद्राः देवता अस्य शतरुद्रियम्-शतरुद्रीयम् । घच्छयोविधानसाम•
र्थ्यात् 'द्विगो गनपत्ये' (सू १०८०) इनि न लुक् । (१२३१) महेन्द्राद्धाणौ चाRIRE॥ चाच्छः। महेन्द्रियम् हविः, माहेन्द्रम् । महेन्द्रीयम् । (१२३२) सोमायण ॥२॥३०॥ सौम्यम् । टित्त्वान्डोप् । सौमी ऋक् । (१२३३) वा. यवृतुपित्रुषसो यत् ॥२॥३१॥ वायव्यम् । एवम् ऋतव्यम् । (१२३४) रीतः ७१४॥२७॥ अकृद्यकारेऽसार्वधातुके यकारे च्चौ च परे ऋदन्ताङ्गस्य रोका
शेषः । शुक्रियमिति । शुक्रो देवता अस्येति विग्रहः । अपोनप्त्र पान्नप्तृभ्यां घः । प्रत्ययसनियोगेनैति। घप्रत्ययसन्नियोगेन अपोनपाच्छब्दस्य अपोनप्तृभावः, अपानपाच्छ. ब्दस्य अपात्रपतृभावश्च निपात्यत इत्यर्थः। अत एवेति । घप्रत्ययसाबियोगेनैव उक्तादेशविधेरित्यर्थः। अत्र घप्रत्ययाभावात्रोक्तादेशाविति भावः। छ च। उक्तविषये छोऽपीत्यर्थः । ननु अपोनन्त्रपानप्तृभ्यां घच्छौ इत्येवास्तु । तत्राह-योगविभाग इति । पैङ्गाक्षीपुत्रीयमिति । पैङ्गाक्षीपुत्रो देवता अस्येति विग्रहः । तार्णबिन्दवीयमिति। तार्णबिन्दुः देवता अस्येति विग्रहः। शतरुद्राद्धश्चेति । वार्तिकमिदम् । शतरुद्रियमिति । घस्य इयादेशः । शतरुद्रीयमिति । छस्य ईयादेशः । उभयत्र तद्धितार्थ' इति द्विगुसमासः । द्विगोल्गनपत्ये इति लुकमाराड्याह-घच्छयोरिति । ___ महेन्द्राद्घाणौ च । महेन्द्रियमिति । महेन्द्रो देवता अस्येति विग्रहः । घस्य इयादेशः। माहेन्द्रमिति । अणि रूपम् । महेन्द्रीयमिति। छस्य ईयादेशः । सौमायण। सौग्य. मिति । सोमो देवता अस्येति विग्रहः । रित्त्वस्य प्रयोजनमाह-टिस्वान्डीबिति । सौमीति । सोमो देवता अस्या ऋचः इति विग्रहः। डीपि 'हलस्तद्धितस्य इति यलोपः। वावृतुपित्रुषसो यत्। वायु, ऋतु, पितृ, उपस् एभ्यः यदित्यर्थः । वायव्यमिति । वायुदेवता अस्येति विग्रहः । यति ओर्गुणः । 'वान्तो थि' इत्यवादेशः । एवम् ऋतव्यमिति । ऋतुः देवता अस्येति विग्रहः । रीकृतः। अङ्गस्येत्यधिकृतम् ऋता विशेष्यते । तदन्तविधिः । 'अनङ् यि क्छिति' इत्यतः यि इत्यनुवर्तते । 'अकृत्सार्वधातुकयोः' इत्यतः अकृत्सार्वधातुकयोरिति । 'च्चौ च' इति सूत्रं च तदाह-अकृ.
For Private and Personal Use Only