________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८ ]
बालमनोरमासहिता |
४/२/२१ ॥ इतिशब्दात् 'सज्ञायाम्' इति लभ्यते । पौषो पौर्णमास्यस्मिन्पौषो मासः । ( १२२४ ) श्राग्रहायण्यश्वत्थाठ्ठकू ४ | २|२२|| अग्रे हायनमस्या इत्याग्रहायणी । प्रज्ञादेराकृतिगणत्वादण् । 'पूर्वपदात्सञ्ज्ञायाम् -' (सू. ८५७) इति णत्वम् । आप्रहायणी पौर्णमास्यस्मिन्ना प्रहायणिको मासः । अश्वत्थेन युक्ता पौर्णमा - स्यश्वत्थः । निपातनात्पौर्णमास्यामपि लुप् । आश्वस्थिकः । ( १२२५ ) विभाषा फाल्गुनीश्रवणाकार्तिकी चैत्रीभ्यः ४ | २|२३|| एभ्यष्ठग्वा । पक्षेऽण् । फागुनिकः -- फाल्गुनो वा मासः । श्रावणिकः - श्रावणः । कार्तिकिकः - कार्तिकः । चै. त्रिकः- चैत्रः ः । ( १२२६ ) साऽस्य देवता ४|२| २४|| इन्द्रो देवता अस्यैति ऐन्द्रं हविः । पाशुपतम् । बाह्रैस्पत्यम् । त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता,
७२१
स्यर्थः । भक्षग्रहणानुवृत्तौ त्विह न स्यात्, यवाग्वाः पेयस्वेन खाद्यत्वाभावात् ।
• सास्मिन्पौर्णमासीति । तन इति, संस्कृतं भक्षाः इति च निवृत्तम् । सा पौर्णमासी अस्मिन्नित्यर्थं प्रथमान्तात्प्रत्ययः स्यादित्यर्थः । इतिशब्दादिति । एतच्च भाष्ये स्थितम् । पौषीति । पुष्येण युक्ता पौषी पौर्णमासी, सा यास्मन्मासे स पौषो मासः । पौषीशब्दादणि 'यस्येति च' इति ईकारलोपः । एवं मवाभिर्युक्ता पौर्णमासी माघी, सा यस्मिन्सः माघो मासः । तथा फाल्गुन इत्यादि । सञ्ज्ञायां किम् । पौषी पौर्णमासी अस्मिन्पञ्चदशरात्रे । आग्रहायण्यश्वत्थाट्ठक् । पूर्वसूत्रविषये आग्रहायणीशब्दादश्वत्थशब्दाच्च ठक् स्यादित्यर्थः । अणोऽपवादः । हायनमिति । संवत्सर इत्यर्थः । ' संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री' इत्यमरः । यस्या ऊर्ध्वं संवत्सरस्या. रम्भः सा पौर्णमासी आग्रहायणीत्यर्थः । तहि आग्रहायणेति स्यादित्यत आहप्राश देरिति । 'प्रज्ञादिभ्यश्च' इति स्वार्थे अणि 'टिड्ढ' इति ङीबित्यर्थः । श्रश्वत्थेनेति । अश्विनी नक्षत्रेणेत्यर्थः । अश्वत्थ इति । नक्षत्राणः 'लुबविशेषे' इति लुबिति भावः । ननु 'विभाषा फाल्गुनीश्रवणाकार्तिकी चैत्रीभ्यः' इति निर्देशेन पौर्णमास्यां 'लुबविशेषे इत्यस्याप्रवृत्तेरुक्तत्वात् कथमिह लुबित्यत आह-निपातनात्पौर्णमास्यामपि लुति । तथाच पौर्णमास्यां लुप् नेति ज्ञापनमेतद्व्यतिरिक्तविषयमिति भावः । विभाषा फाल्गुनी । एभ्यष्ठग्वेति । 'सास्मिन्' इत्युक्ताविषये इति शेषः । फाल्गुनिकःफाल्गुनो वा मास इति । फाल्गुनी पौर्णमास्यस्मिन्निति विग्रहः । एवं श्रावणिक इत्यादि । इति युक्ताद्यर्थकाः ।
1
I
साऽस्य देवता । अस्मिन्नर्थे प्रथमान्तादणादयः स्युरित्यर्थः । ऐन्द्रं हविरिति । इन्द्रात्मकदेवतासम्बन्धीत्यर्थः । पाशुपतमिति । पशुपतिर्देवता अस्येति विग्रहः । ननु देवताशब्दस्य लोकप्रसिद्धजातिविशेषवाचकत्वे पितरो देवता अस्य पित्र्यमित्याद्यनु
बा० ४६
For Private and Personal Use Only