________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२०
सिद्धान्तकौमुदी
[चातुरर्थिक
संस्कृताः, भ्राष्ट्रा यवाः । अष्टसु कपालेषु संस्कृतोऽष्टाकपालः पुरोगशः। ((२१८) शलोखाद्यत् ॥२॥१७॥ अणोऽपवादः । शूले संस्कृतं शल्यं मांसम् । उखा पात्रविशेषः । तस्यां संस्कृतमुख्यम् । (१२१९) दध्नष्ठा ४।२।१४॥ दनि संस्कृतं दाधिकम् । (१२२०) उदश्वितोऽन्यतरस्याम् ४।२।१६॥ ठक्स्यात् । पक्षे. ऽण् (१२२१) इसुसुक्तान्तात्कः ॥३॥५१॥ इस् उस् उक् त् एतदन्तात्परस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धते इत्युदश्वित् । तत्र संस्कृतः औदश्वित्क:औदश्वितः । इसुस्रोः प्रतिपदोक्तयोग्रहणान्नेह । आशिषा चरत्याशिषिकः। उषा चरति औषिकः । 'दोष उपसङ्ख्यानम्' (वा ५०५१) दोा चरति दौष्कः। (१२२२) क्षीराडूढञ् ४।२।२०॥ अत्र संस्कृतम् इत्येव सम्बध्यते, न तु भक्षा इति । तेन यवाग्वामपि भवति । क्षरेयी । (१२२३) साम्मिन्पौर्णमासीति रिति । संस्कारो नाम पाकादिना गुणविशेषाधानम् । अष्टाकपाल इति । तद्धितार्थ' इति समासः । भक्षा इति किम् । पुष्पपुटे संस्कृतं वस्त्रम् । शूलोखाद्यत् । समाहारद्व. न्द्वात्पञ्चमी । तत्रेति संस्कृतं भक्षा इति चानुवर्तते । सप्तम्यन्ताच्छूलशब्दादुखाशब्दाच्च 'संस्कृतं भक्षाः' इत्यर्थे यत् स्यादित्यर्थः । उखा पात्रविशेष इति । 'पिठरं स्थाल्युखा कुण्डम्' इत्यमरः । दध्नष्ठक । सप्तम्यन्ताधिशब्दात् संस्कृतं भक्षा इत्यर्थे ठक स्यादित्यर्थः। अणोऽपवादः। दाधिकमिति । ठकि हकादेशे 'यस्येति च इति इकारलोपः। इह दधिन अधिकरणे संस्कारो लवणादिना भवति । प्राग्वहतेरि. त्यत्र तु 'संस्कृतम्' इति तृतीयान्तात् ठग्वक्ष्यते ।
उदश्वितोऽन्यतरस्याम् । ठक् स्यादिति । शेषपूरणमिदम् । उक्तविषये उदश्विच्छ. ब्दाग्वा स्यादत्यर्थः । इसुमुक्तान्तात् कः। इसुसुक्ताः अन्ता यस्येति विग्रहः । तकारादकार उच्चारणार्थः। ठस्य कः स्यादिति । ठकि ककार इत् , अकार उच्चारः णार्थः, ठकारस्य शिष्टस्य ककारः आदेश इति 'ठस्येकः' इत्यत्रोक्तम् । श्वयतीत्यस्य विवरणम्-वर्धते इति । 'टु ओ शिव गतिवृद्धयोः' इति धातुरिह वृद्धयर्थक इति भावः । उदश्विदिति । किपि तुक् । 'उदकस्योदः सज्ञायाम्' इत्युदादेशः । 'तकं झुदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्' इत्यमरः । प्रतिपदोक्तयोरिति । इस्प्रत्ययस्य उस्प्रत्ययस्य च उणादौ प्रतिपदोक्तयोरिह ग्रहणमित्यर्थः । यथा सार्पिष्का, धानुष्क इति । आशिषिक इति । चरतीति उक् । शासुधातोः विपि 'आशासः कौ' इत्युपधाया इत्त्वम् । उषा चरति औषिक इति । वसधातोः विपि सम्प्रसारणे उषेति तृतीयान्तम् । 'शासिवसिघसीनां च' इत्युभयत्र षत्वम् । दोष इति । दोषशब्दात् ठस्य कः स्यादि. त्यर्थः । दौष्क इति । तरतीति ठक् । क्षीराढन । क्षैरेयीति । क्षीर संस्कृता यवागूर.
For Private and Personal Use Only