________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २०]
बालमनोरमासहिता।
७१६
शब्दो राजास्तरणवर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्ध वचनमणो निवृ. त्यर्थम् । (१२१३ ) द्वैपवैयाघ्राद ४।२।१२॥ द्वीपिनो विकारो द्वैषम् । तेन परिवृतो द्वैपो रथः । एवं वैयाघ्रः । (१२१४ ) कौमारापूर्ववचने ४।२।१३॥ कौमार इत्यविभक्तिको निर्देशः। अपूर्वत्वे निपातनमिदम् । अपूर्व पति कुमारी पतिरुपपन्नः कौमारः। यद्वा। अपूर्वपतिः कुमारी पतिमुपपना कौमारी भार्या । (१२१५ ) तत्रोधृतममत्रेभ्यः ४॥२॥१४॥ शरावे उद्धृतः, शाराव ओदनः। उदरतिरिहोद्धरणपूर्वके निधाने वर्तते। तेन सप्तमी । उद्धृत्य निहित इत्यर्थः । (१२१६) स्थण्डिलाच्छयितरि व्रते ४।२।२५॥ तत्र इत्येव । समुदायेन चेतं गम्यते । स्थिण्डिले शेते स्थाण्डिलो भिक्षुः । (१२२७) संस्कृतं भक्षाः ४।२।१६॥ सप्तम्यन्तादण्स्यात्संस्कृतेऽर्थे, यत्संस्कृतं भक्षाश्चेत्ते स्युः । भ्राष्ट्र
-
इति मत्वर्थीयेन इनैव सिद्धे किमर्थमिदमित्यत आह-प्रणो निवृत्त्यर्थमिति । द्वैपवैया. घ्रादञ् । तेनेति परिवृतो रथ इति चानुवर्तते । तृतीयान्तात् द्वैपशब्दाद्वैयाघ्रशब्दाच परिवृतो रथ इत्यर्थे अन स्यादित्यर्थः । अणोऽपवादः । स्वरे विशेषः। द्वीपिन इति । द्वीपि व्याघ्रः, तस्य विकारा चौत्यर्थ 'प्रणिरजतादिभ्यः इाज द्वैपशब्द इत्यर्थः । एवं वैयाघ्र इति । व्याघ्रस्य चर्म, वैयाघ्रम् । अनि 'न य्वाभ्याम्' इत्यैच् । तेन परि. वृतो वैयाघ्र इति भावः । कौमारापूर्ववचने । तेनेति परिवृतो स्थ इति च निवृत्तम् । अविभक्तिक इति । लुप्तप्रथमाक इति भावः । अपूर्वशब्दो भावप्रधान इत्याह-अपूर्व त्वे निपातनमिदमिति । न पूर्वः पतिर्यस्याः सा अपूर्वपतिः, तां कुमारीमुपयतवान् पतिरित्यर्थे द्वितीयान्तात् कुमारीशब्दादण् स्यादित्येकोऽर्थः । कुमारी अपूर्व पति. मपपन्नेत्यथें प्रथमान्तात्कुमारीशब्दादञ् स्यादित्यन्योऽर्थः। आधे उदाहरति-- अपूर्वपति मिति । द्वितीये उदाहरति-यद्वेत्यादि। आये उपयन्तरि प्रत्ययः । द्वितीये उपयतायां स्वार्थे प्रत्यय इति विवेकः । ___ तत्रोद्धृतम् । तत्रोदूस्तमित्यथें अमत्रवाचकशब्दात् सप्तम्यन्तात् प्रत्ययः स्या. दित्यर्थः । अमत्रं भाजनं शरावादि । ननु उद्धरणे पृथक्करणे शरोवस्यापादानत्वात् कथं सप्तमीत्यत आह-उद्धरतिरिहेति । 'सास्मिन्पौर्णमासी' इत्यतः प्राक् तत्रेत्यनुवर्तते ।। स्थण्डिलाच्छयितरि । स्थण्डिलशब्दात्सप्तम्यन्तात् व्रतनिमित्तकशयनकर्तरि वाच्ये प्रत्ययः स्यादित्यर्थः । संस्कृतं भक्षः। भक्ष्यन्त इति भक्षाः, कर्मणि घन् । तत्रे. त्यनुवर्तते । तदाह-सप्तम्यन्तादिति । एकवचन बहुवचनं च सामान्याभिप्रायम् , 'जात्याख्यायामेकस्मिन्बहुवचनम्। इत्युक्तरित्यभिप्रेत्याह-यत्संस्कृतं भक्षाश्चेत्ते स्यु.
For Private and Personal Use Only