________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८
सिद्धान्तकौमुदी
[ चातुरर्थिक
४| २|७|| तेनेत्येव । वसिष्ठेन दृष्टं वासिष्टं साम । ' अस्मिन्नर्थेऽण् डिद्वा वक्तव्यः' ( वा·२६९० ) । उशनसा दृष्टमोशनम् - ओशनसम् । ( १२०६ ) कलेर्ट क ४|२|८|| ( वा २६८९ ) । कलिना दृष्टं कालेयं साम । ( १२१० ) वामदेवा डुडु ४|२|| || वामदेवेन दृष्टं साम वामदेव्यम् ।
"
'सिद्धे यस्येति लोपेन किमर्थं ययतौ डितौ । ग्रहणं माडतदर्थे भूद्वामदेव्यस्य नष्स्वरे ॥'
इति भाष्यम् । ( १२११ ) परिवृतो रथ: ४।२।१० ॥ वस्त्रैः परिवृतो वानो रथः । रथः किम् । वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते । तेनेह न - छात्रैः परिवृतो रथः । ( १२१२ ) पाण्डुकम्बलादिनिः ४|२|११|| पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बल
I
नुराधीया रात्रिरिति । राधेति विशाखा नक्षत्रमुच्यते । राधा व अनूराधाश्च राधानूराधाः तद्युक्ता रात्रिरित्यर्थः । दृष्टं साम । तेनेत्येवेति । अनुवर्तत एवेत्यर्थः । तेन दृष्टं सामेत्यर्थं तृतीयान्तादणादयः स्युरित्यर्थः । अस्मिन्नर्थे इति । 'दृष्टं साम' इत्यर्थे यः अण् सः द्वेित्यर्थः । श्रशनमिति । अणि टिलोपपक्षे रूपम् । कलेक् । वामदेवाड्डयड्डयौ । वामदेव्यमिति । ङित्त्वाट्टिलोपः । तित्त्वं स्वरार्थम् । ननु 'यस्येति च' इति लोपेन सिद्धे किमर्थमिह डित्करणमिति चेत्, सत्यम् - ययतोरेव विधौ 'ययतोश्चातदर्थे' इति नञः परस्य ययदन्तस्यान्तोदात्तस्वरविधौ अनयोर्ग्रहणं स्यात्, तदभावार्थ डित्करणम् | डित्करणे सति तु स्वरविधावनयोर्न ग्रहणम्, 'निरनुबन्धकग्रहणे सति न सानुबन्धकस्य ग्रहणम्' इति परिभाषया 'तदनुबन्धकग्रहणे सति नातदनुबन्धकस्य' इति परिभाषया च तन्निवृत्तिर्भवति । एते तु परिभाषे इहैव ज्ञाप्येते । तथाच अवामदेव्यमित्यत्रायं स्वरो न भवति । एतत्सङ्ग्राहक भाष्यस्थं श्लोकं पठति - सिद्धे यस्येत्यादि । अत्र पूर्वार्धमाक्षेपपरम् । 'यस्य' इति लोपेन सिद्धे ययतौ किमर्थं saौ कृतावित्यर्थः । ग्रहणमिति । वामदेव्यशब्दस्य नञ्स्वरे नजाश्रयस्वरविधौ तदर्थं 'ययतोवातदर्थे' इति सूत्रे अनयोर्यड्डययोर्ग्रहणं मा भूदित्येतदर्थं डित्करणमित्यर्थः
1
परिवृतो रथः । तेनेत्यनुवर्तते । तेन परिवृतो रथः इत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः । ननु छात्रैः परिवृतो रथः इत्यत्रापि स्यादित्यत आह-समन्ताद्वेष्टितः परिवृत इत्युच्यत इति । रथस्य समन्तादाच्छादनार्थ यद्वखादिकं स्थावयवभूतं तद्वाचकादेवेत्याशयः, एकान्तग्रहणमिति वार्तिकात्। पाण्डुकम्बलादिनिः । तेनेति परिवृतो य इति चानुवर्तते । इनिप्रत्यये नकारादिकार उच्चारणार्थः । ननु 'अत इनिठनौ
1
For Private and Personal Use Only