________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८]
बालमनोरमासहिता।
७१७
-
कथं तर्हि 'पुष्ययुक्ता पौर्णमासी पौषी' इति । 'विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्री. भ्यः' (सू १२२५) इति निर्देशेन पौर्णमास्यामयं लुब्नेति ज्ञापितस्वात् । श्रवणशब्दात्तु अत एव लुप् युकवद्भावाभावश्च । भवाधकान्यपि निपातनानि । श्रावणी । (१२०६) सञ्ज्ञायां श्रवणाश्वत्थाभ्याम् ॥२५॥ विशेषार्थोऽयमारम्भः । श्रवणा रात्रिः। अश्वत्थो मुहूर्तः। सम्ज्ञायाम् किम् । श्रावणी । भाश्वत्थी। (१२०७ ) द्वन्द्वाच्छः ४।२।६॥ नक्षत्र द्वन्द्वायुक्ते काले छः स्याद्विशेषे सत्यसति च। तिष्यपुनर्वसवीयमहः । राधानुराधीया रात्रिः। (१२०%) दृष्टं साम
-
काले एकैकस्मिन् एकैकेन नक्षत्रेण चन्द्रमा युज्यत इति स्थितिः। तस्य षष्टिदण्डस्य कालस्य अवान्तरविशेषः महर्वा रात्रिवेति न गम्यते चेदित्यर्थः। अद्य पुष्य इति । अग्रेस्यव्ययम् अहोरात्रवाचि अधिकरणशक्तिप्रधानम् , इह तु अधिकरणशक्तिविनिर्मुक्त: अहोरात्रकालो विवक्षितः । तथाच अयमहोरात्रः पुष्ययुक्तचन्द्रमसा युक्त इत्यर्थः । महारात्रिवेंति विशेषानवगमादणो लुप् । कथं तहीति । पौर्णमास्याः षष्टिदण्डात्मिकाया भवान्तरविशेषानवगमादिह लुप् स्यादित्याक्षेपः । समाधत्ते-विभाषेति । फा. ल्गुनीकार्तिकीचैत्रीशब्दानां नक्षत्राण्विशिष्टानां पौर्णमास्यां प्रयोगदर्शनेन पौर्णमास्या नक्षत्रयुक्तायां 'लुबविशेष' इत्ययं लुप नेति ज्ञापितत्वात् पौषी पौर्णमासीत्यत्र न लुबित्यर्थः । ननु तर्हि श्रवणयुक्तपौर्णमास्यां लुबभावात् कथं श्रवणेति निर्देश इत्यत आह-श्रवणशब्दावत एव लुबिति । श्रवणेति निपातनादेव पौर्णमास्यां लुबित्यर्थः । ननु 'कृत्तिका श्रवणः पुष्यः चिन्नास्वात्योर्यदन्तरम् ।' इत्यादा श्वणशब्दस्य पुलिअत्वदर्शनेन तस्मादणो लुपि कृते 'लुपि युक्तवद्वयक्तिवचने' इति पुंलिङ्गत्वावश्यंभावाच्छ्रवणेति कथं स्त्रीलिङ्गतेत्यत आह-युक्तवद्भावाभावश्चेति । निपातनादिति शेषः । ननु तर्हि श्रावणीति नैव स्यादित्यत आह-अबाधकान्यपि निपातनानीति । इयं परि. भाषा वृत्तौ स्थिता । सर्वादिसूत्रभाष्ये तु 'बाधकान्येव निपातनानि' इत्युक्तम् ।
सम्झायाम् । श्रवणाश्वत्थाभ्यां परस्य नक्षत्रप्रत्ययस्य लुप् स्यात्सम्ज्ञायामित्यर्थः । ननु 'लुबविशेषे' इत्येव सिद्धे किमर्थमिदमित्यत आह-विशेषार्थोऽयमारम्भ इति । श्रवणा रात्रिरिति । श्रवणयुक्तचन्द्रमसा युक्ता रात्रिरित्यर्थः । विभाषा फाल्गुनीश्र. वणा' इति सूत्रे श्रवणेति निर्देशस्य सामान्यापेक्षत्वात् अपौर्णमास्यामपि युक्तव. दावो नेति विज्ञायते । अतः श्रवणा रात्रिरिति सिद्धमिति प्रकृतसूत्रे भाष्ये स्प. टम् । अश्वत्यो मुहूर्त इति । अश्वत्थो नाम अश्विनी नक्षत्रम् । तेन युक्तः अश्वत्थः मुहूर्तविशेषो ज्यौतिषे प्रसिद्धः । द्वन्द्वाच्छः। तिष्यपुनर्वसवीयमहरिति । तिष्यश्च पुनबंसू च तिष्यपुनर्वसू, ताभ्यां युक्तमहरिति विग्रहः । छल्य ईयादेशे ओर्गुणः। राधा
For Private and Personal Use Only