________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[चातुरर्थिक
अथ तद्धिते चातुरर्थिकप्रकरणम् ॥ २८॥ (१२०२) तेन रक्तं रागात् ४।२।१॥ रज्यतेऽनेनेति रागः, कषायेण रक्तं वस्त्रं काषायम् । माजिष्ठम् । रागात् किम् । देवदत्तेन रक्तं वस्त्रम् । (१२०३) लाक्षारोचनाटक २॥ लाक्षिकः रौचनिकः । 'शकलकर्दमाभ्यामुपसङ्ख्यानम् ।' (वा २६७९) शाकलिकः । कार्दमिकः । 'आभ्यामणपि' इति वृत्तिः । शाकलः । कार्दमः । 'नील्या अन्' ( वा २६८०) नील्या रकं नीलम् । 'पीता. स्कन्' ( वा २६८१)। पीतकम् । 'हरिदामहारजनाभ्यामञ्' (वा २६८२) । हारिद्रम् । महारजनम् । (१२०४ ) नक्षत्रेण युक्तः कालः ४।२।३॥ पुष्येण युक्तं पौषमहः । पौषी रात्रिः । (१२०५ ) लुबविशेषे । ४ ॥ पूर्वेण विहितस्य लुप्स्यात् षष्टिदण्डात्मककालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः ।
अथ तद्धितचातुरथिंकप्रकरणं निरूप्यते । तेन रक्तं रागात् । रज्यत इति । रज्यते वर्णान्तरं प्राप्यते अनेनेत्यथें रज्जेः करणे घनि कृते 'घमि च भावकरणयोः' इति नलोपे 'चजोः कुधिण्यतोः' इति कुत्वे उपधावृद्धौ रागशब्द इत्यर्थः। तथाच रागशब्देन रञ्जनसाधनं द्रव्यमुक्तं भवति । तेनेति सामान्यनिर्देशः। तथाच तेन रक्तं वर्णान्तरं प्राप्तमित्यर्थे रागात् रञ्जनद्रव्यवाचकात् तृतीयान्तादण् स्यादित्यर्थः, 'प्राग्दीव्यातो. ऽण्' इत्यधिकारात् । कषायेणेति । कषायो धातुविशेषः रञ्जनद्रव्यं, तेन रक्तं वर्णान्तरं प्राप्तं काषायमित्यर्थः । माजिष्ठमिति । मञ्जिष्ठा नाम रञ्जनद्रव्यविशेषः । लाक्षारोचनाट्ठक । अणोऽपवादः। लाक्षिक इति । पट इति शेषः । लाक्षया रक्त इति विग्रहः । रोचनिक इति । ( गो ) रोचनया रक्त इति विग्रहः । शाकलिक इति । शकलं रागद्रव्यविशेषः । वृत्तिरिति । भाष्ये तु नैतदृष्टम् । नील्या अनिति । वक्तव्य इति शेषः । अणो. अपवादः । नीली ओषधिधिशेषः। 'पीतात्कन्। अणोऽपवादः। पीतं हरितालकादि द्रव्यम् । हरिद्रामहेति । अणोऽपवादः । स्वरे विशेषः । हरिद्रा प्रसिद्धा। महारजन नाम रागद्रव्यविशेषः । इति रक्ताधिकारः ।
नक्षत्रेण । अस्मिन्नथें प्रथमोच्चारितात् नक्षत्रवाचकाच्छब्दात् प्राग्दीव्यतीयाः प्रत्यया यथायथं स्युरित्यर्थः । नक्षत्रयुक्तश्चन्द्रमाः नक्षत्रशब्देन विवक्षितः । पुष्येण युक्तमिति । पुष्ययुक्तचन्द्रमसा युक्तमित्यर्थः । पौषम् अहरिति । पुष्यशब्दादणि 'तिष्यपुष्ययोर्नक्षत्राणि यलोपः' इति यलोपः। पौषी रात्रिरिति । पुष्ययुक्तचन्द्रमसा युक्त. त्यर्थः । अणि यलोपे 'टिड्ढ' इति की । नक्षत्रेणेति किम् । चन्द्रेण युक्ता रात्रिः । कालः किम् । पुष्येण युक्तश्चन्द्रमाः । लुबविशेषे । षष्टिदण्डेति । षष्टिघटिकापरिच्छिन्ने
For Private and Personal Use Only