________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७]
बालमनोरमासहिता।
७१५
3
देशः स्यात् । अगुरूपोत्तमार्थ आरम्भः । पौणिक्या। भौणिक्या । ( १२०० ) कौड्यादिभ्यश्च ४।१।०॥ स्त्रियां ध्यप्रत्ययः स्यात् । अगुरूपोत्तमार्थोऽनणिअन्तार्थश्वारम्भः । क्रौडया । व्याडया । गौकक्ष्या। 'सूत युवत्याम्' (ग सू० ५५) सूत्या । 'भोज क्षस्त्रिये' ( ग सू ५६ ) । भोज्या । (१२०१) देवयशिशौचि. वृक्षिसात्यमुनिकाण्ठेविद्धिभ्योऽन्यतरस्याम् ४।१।१॥ एभ्यश्चतुभ्यः ध्यङ्वा । अगोत्रार्थमिदम् , गोत्रेऽपि परत्वात्प्रवर्तते । पक्षे 'इतो मनुष्य-' (सू ५२० ) इति डोष् । दैवयत्या-देवयज्ञी । इत्यादि ।
___ इत्यपत्याधिकारप्रकरणम् ॥
त्यर्थकात् पचायचि अवयवशब्दः। कुलस्यावयवः प्रख्यापकशब्दः कुलावयच इति लभ्यत इति भावः । ननु पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह-अगुरूपोत्तमार्थ इति । गोत्रादवयुतं मिश्रितम् अनन्तरापत्यं तदर्थमित्यपि भाष्ये स्पष्टम् । एवञ्च पूर्वसूत्रे अपत्याधिकारबहिभतेऽपि पारिभाषिकमेव गोत्रं गृह्यत इति भाष्यस्वरसः । पौणिक्येति । पुणिकस्यापत्यं स्त्रीति विग्रहे अत इमन्तात् व्यङि चाए। एवं भौणिक्या। मनुष्यनामत्वे तनामिकाणः व्यङ् ।
क्रौडयादिभ्यश्च । 'प्रत्ययविधिः' इति भाष्योक्तं पक्षान्तरमाश्रित्याह-व्यङप्रत्यय इति । पूर्वेण सिद्ध किमर्थमिदमित्यत आह-अगुरूपोत्तमार्थोऽनणिजन्तार्थश्चेति । क्रौव्ये. ति । क्रोडस्यापत्यं स्त्रीति विग्रहे अत इमन्तात्ष्यङ्, चाप । इह 'त्र्यादीनामन्त्य. मुत्तमम् इत्युक्तेने गुरूपोत्तमत्त्वम् । मनुष्यनामत्वे त्वम्। गोकक्ष्यशब्दो गर्गादियअन्तः। तस्य अनणिअन्तत्वेऽपि व्यङ् । सूत युवत्यामिति । गणसूत्रमिदम् । सूतशब्दो युक्त्यां ष्यहं लभत इत्यर्थः । सूत्येति । प्राप्तयौवनेत्यर्थः । जातौ तु सूतीत्येव । भोज क्षत्रिये । इदमपि गणसूत्रम् । दैवयज्ञि । अगोत्रार्थमिति । अनन्तरापत्याथमित्यर्थः। प्रवर्तते इति । विकल्प इति शेषः । पक्षे इति । व्यङभावपक्षे इत्यर्थः । दैबयशीति । देवयज्ञल्या. पत्यं स्त्रीति विग्रहे अत इअन्तात् ष्यविकल्पः । इत्यादीति । शुचिवृक्षस्यापत्यं स्त्रीशौचिवृक्ष्या-शौचिवृक्षी । सत्यमुग्रः निपातनान्मुम् । सत्यमुग्रस्यापत्यं स्त्री सात्यमु. ग्रया सात्यमुग्री । काण्डेन विद्धः काण्डेविद्धः । निपातनादेत्त्वम् । काण्डविद्धस्यापत्यं स्त्री काण्डेविद्धया-काण्डेविद्धी । कण्ठेविद्धीति पाठान्तरम् । कण्ठे विढं वेधो यस्य, तस्यापत्यम् , कण्ठेविद्धिः।
इत्यपत्याधिकारप्रकरणम् ।
For Private and Personal Use Only