________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१४
सिद्धान्तकौमुदी
[अपत्याधिकार
'निर्दिश्यमानस्यादेशा भवन्ति' ( प १३) इत्यणिजोरेव । षडावितो। 'यश्चाप (सू ५२८) । कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या। वाराया । अनायोः किम् । वासिष्ठी। वैश्वामित्रो। गुरूपोत्तमयोः किम् । औपगवी । जातिलक्षणो जीम् । गोत्रे किम् । अहिच्छत्रे जाता आहिच्छत्त्री । (११88) गोत्रावयवात् ४ा। ७॥ गोत्राचयवा गोत्राभिमताः कुलाख्यास्ततो गोत्रे विहितयोरणिोः स्त्रियां ध्या
ल्त्वात् सर्वादेशः स्यादित्यत आह-निर्दिश्यमानस्येति । तथा च अणिजोरेवायमादेश इति भावः । 'डिच्च' इत्यन्तादेश इति तु न युक्तम् , डिस्वस्य व्यङः सम्प्रसारणम्' इत्यादौ चरितार्थत्वात्।
कुमुदगन्धेरिति । कुमुदगन्ध इव गन्धो यस्येति विग्रहः । 'सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यः उत्तरपदलोपश्च' इति बहुव्रीहिः, पूर्वखण्डे उत्तरपदस्य गन्धशब्दस्य लोपश्च । 'उपमानाच्च' इति इत्त्वम् । कुमुदगन्धेरपत्यं स्त्रीति विग्रहे अण् । 'यस्येति च' इति इकारलोपः, आदिवृद्धिः, कौमुदगन्धशब्दः, तत्र धकारादणोऽकार उत्तमः । तत्समीपवर्ती गुरु गकारादकारः, 'संयोगे गुरु' इत्युक्तेः । नचानुस्वारधकारव्यवहितत्वात्कथमुत्तमसमीपवर्तित्वं गकारादकारस्येति वाच्यम् , 'येन नाव्यवधानं तेन व्यवहितेऽपि' इति न्यायेन हला व्यवधानस्यादोषत्वात् । नाणि परे अव्यवहितो गुरुः क्वचिदस्ति । एवञ्च गुरुपोत्तम प्रातिपदिकं कौमुदगन्धेत्यणन्तं, तदवयवस्य अणः व्यङादेशे 'यडश्चा' इति चापि कौमुदगन्ध्याशब्द इत्यर्थः । इसन्तस्योदाहरतिवाराह्येति । वराहस्यापत्यं स्त्रीति विग्रहः, अत इञ् , अकारलोपः, वाराहिशब्दः । तत्र इकार उत्तमः । रेफादाकार उत्तमसमीपवर्ती गुरुः । इनः इकारस्य व्यङादेशः, चाबिति भावः । पासिष्ठी वैश्वामित्रीति । ऋष्यणन्तावेतौ । औपगवीति । अणन्तत्वेऽपि गुरूपो. त्तमत्वाभावान व्यङ् । जोतिलक्षण इति। 'गोत्रं च चरणैः सह' इति जातित्वम् ।
आहिच्छत्रीति । जाताथै अणयं, नतु गोत्र इति न ष्य। नच ष्यप्रत्यय एव कुतो न विधीयते इति वाच्यम् , तथा सति उदमेयस्यापत्यं स्त्री इति विग्रहे अत इजिष्यकि चापि औदमेय्या, तस्या अपत्यं औदमेयेय इति न सिध्येत् , अस्यापत्यप्रत्ययत्वा. भावेन यलोपाप्राप्तेरिति स्पष्टं भाष्ये । : गोत्रावयवात् । गोत्रावयवशब्दं ध्याचष्टे-गोत्रावयत्रा गोत्राभिमता इति । गोत्रं कुलम् अभिमतं प्रख्यातं याभिरिति विग्रहः । कुलप्रख्यातिकृत इत्यर्थः। कुलव्यपदेशकृत इति यावत् । तदाह-कुलाख्या इति । कुलम् आख्यायते व्यपदिश्यते आभिरित कुलाख्याः । कुलनामानीत्यर्थः। पुणिकादिशब्देहि कुलं व्यपदिश्यते-पुणिकाः वयं, भुणिकाः वयमित्यादि । अवपूर्वकात् 'यु मिश्रणे' इति धातोरुपसर्गवशेन प्रख्या
For Private and Personal Use Only