________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७]
बालमनोरमासहिता।
७१३
कथं 'मादीसुतौ इति 'ह्रस्व एव पाठ" इति हरदत्तः। भर्गादित्वं वा कल्प्यम् । (१९६७)न प्राच्यभर्गादियौधेयादिभ्यः ४।११७६॥ एभ्यस्तद्राजस्य न लुक् । पाञ्चाली। वैदर्भी। माङ्गी । वाङ्गी । मागधी । एते प्राच्याः । भार्गी । कारूशी। कैकेयी। केकयीत्यत्र तु जन्यजनकभावलक्षणे पुंयोगे डोष् । युधा शुका आभ्या 'झ्यचः' ( सू ११२४ ) इति ढक् । ततः स्वार्थे 'पादियौधेयादिभ्योऽणनी' ( सू २०७० ) इत्यन् । 'शारिवायत्रः-' (सू ५२७ ) इति दीन् । 'भतश्च' ( स ११९६ ) इति लुकि तु ढगन्तत्वान्गप्युदात्तनिवृत्तिस्वरः स्यात् । यौधेयो। शौकयो। (११४ ) मणिोरनापयोगुरूपोत्तमयोः प्यङ गोत्रे ४।१।१७८॥ त्र्यादीनामन्त्य मुत्तमं, तस्य समीपमुपोत्तमम् । गोत्रे यावणियो विहितावनार्षों तदन्तयोर्गुरूपोत्तमयोः प्रातिपदिकयोः स्त्रियां ध्यादेशः स्यात् ।
-
न प्राच्य । एभ्य इति । प्राच्येभ्यः भर्गादिभ्यः यौधेयादिभ्यश्चेत्यर्थः । एते प्राच्या इति । क्षत्रिया इति शेषः । यथाथयं अनः अणश्च लुक् । भर्गादीनुदाहरति-भागी, कारूशी, कैकेयीति । जन्यजनकभावेति । अत्र यद्वक्तव्यं तत् 'पुंयोगादाख्यायाम्' इत्यत्रीकम् । अथ यौधेयादिभ्यो लुक्प्रतिषेधं दर्शयितुमाह-युधा, शुक्रा इत्यादिना । ढगिति । युधाया अपत्यं, शुक्राया अपत्यमिति विग्रहे तन्नामिकाणं बाधित्वा 'द्वचः' इति डकि एयादेशे 'यस्येति च' इत्यकारलोपे आदिवृद्धिः । यौधेयशब्दात् शौक्रेयशब्दाच 'पर्यादियौधेयादिभ्योऽणौ' इति स्वार्थे तद्राजसंज्ञके पाञ्चमिके अनि 'यस्येति च इत्यकारलोपे 'शारवाधमः इति डीनि यौधेयी शौक्रेयीति रूपमिति भावः । नन्वत्र 'मतश्च' इति अनो लुकि सत्यपि 'टिड्ढ' इति डीपि, यौधेयी शौक्रेयीति सिद्धेरिह यौधेयादिग्रहणमनर्थकमित्यत आह-अतश्चेति लुकि स्विति । उदात्तनिवृत्तीति । 'अनुदातस्य च यत्रोदात्तलोपः इत्यनेन डीबुदात्तः स्यात् । सिद्धान्ते त्वजन्तत्वात् डीनि, आधुदात्तत्वमिति भावः। __ अणिो । व्यादीनामन्त्यमुत्तममिति । तथा भाष्यादिति भावः । तस्य समीपमुपोत्तम. मिति । सामीप्येऽव्ययीभाव इति भावः । गुरु उपोत्तमम् उत्तमसमीपति ययोरिति विग्रहः । प्रातिपदिकादित्यधिकृतं षष्ठीद्विवचनेन विपरिणम्यते । उपोत्तमगुरुवर्णकयोः प्रातिपदिकयोरितिलभ्यते । 'अणिमो" इत्यनेन प्रत्ययग्रहणपरिभाषया अणिजन्त. योहणम् । गोत्रे इत्येतत् अणिकोरन्वेति । ऋषेरविहितौ अनार्षों । इदमपि अणिमोविशेषणम् । स्त्रियामित्यधिकृतम् । तदाह-गोत्रे यावणिसावित्यादिना । आदेशः स्यादिति । स्थानषष्ठीनिर्देशादादेशत्वलाभः । ननु अणिमन्तयोः ध्यादेशोऽयमनेका:
For Private and Personal Use Only