________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१२
सिद्धान्तकौमुदी
[अपत्याधिकार
रघोः पाण्डयाः' इति च । कौरव्ये पाण्डये च साधव इति समाधेयम् । 'रघूणामन्वयं वक्ष्ये' 'निरुण्यमाना यदुभिः कथञ्चित्' इति तु रघुयदुशब्दयोस्तदपत्ये लक्षणया। (१९६४) कम्बोजाल्लुक ४११७३॥ अस्मात्तद्राजस्य लुक् । कम्बोजः । कम्बोजो। 'कम्बोजादिभ्य इति वक्तव्यम्' (वा २६७४ )। चौलः । शकः । द्वयलक्षस्याणो लुक । केरलः । यवनः। अञो लुक् । 'कम्बोजाः समरे इति पाठः सुगमः । दीर्घपाठे तु कम्बोजोऽभिजनो येषामित्यर्थः । सिन्धुतक्षशिला. दिभ्योऽणी' (सू १४७३) इत्यण् । ( ११४५) स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ४।१११७४॥ तद्राजस्य लुक्स्यात् । अवन्ती । कुन्ती। कुरूः । (१९६६) अतश्व ४।१।१७५॥ तद्राजस्याकारस्य स्त्रियाँ लुक्स्यात् । शूरसेनी। मद्री। इत्यादि बोध्यम् । कथं तहाँति । कौरव्या इत्यत्र ण्यप्रत्ययस्य पाण्ड्य इत्यत्र ड्यण्प्रत्य. यस्य च तद्वाजतया बहुषु लुकप्रसङ्गादित्यर्थः । साधव इतीति । कौरव्यशब्दात् पाड्या शब्दाच 'तत्र साधुः इति यत्प्रत्यये 'यस्येति च' इत्यकारलोपे यत्प्रत्ययस्य तद्राज. त्वाभावान्न लुगित्यर्थः । ननु रघुयदुशब्दयोर्जनपदवावित्वाभावात् प्राग्दीव्यतीयेऽणि तस्य तद्राजत्वाभावात् कथं बहुषु तस्य लुगित्याशङ्कय परिहरति - रधूणामिति । लक्षणयेति । प्रयोग इति शेषः । ततश्च नेदमपत्यप्रत्ययान्तमिति भावः। लक्षणाबीज तु रघुयदुसमानवृत्तिकत्वं बोध्यम् ।
कम्बोजाल्लुक् । तदाजा इत्यनुवृत्तं षष्ठया विपरिणम्यते । कम्बोजात्परस्य तद्राजस्य लुक् स्यादित्यर्थः । अबहुत्वार्थ सूत्रम् । तदाह-कम्बोजः। कम्बोजाविति । जनपदशब्दाः दिति विहितस्य अमो लुक् । चोलः शक इति । चोलशको देशविशेषौ राजविशेषौ च । द्वयजलक्षणस्येति । 'द्वयभ्मगध' इति विहितस्येत्यर्थः। केरल इति । केरलयवनशब्दो देशराजोभयवाचिनौ । अझो लुगिति । जनपदशब्दादिति विहितस्येति शेषः । ननु काम्बोज इति कथं, लुक्प्रसङ्गादित्यत आह-कम्बोजाः समरे इति । दीर्घगठे स्विति । अचां मध्ये आदेरचो दीर्घभूतस्य पाठे त्वित्यर्थः। श्रभिजन इति । यत्र पूर्वरुषितं सोड भिजनः इत्यो वक्ष्यति । सिन्धुतक्षेति । सिन्ध्वादौ कम्बोजशब्दस्य पाठादिति भावः । नियामवन्ति । अवन्ती कुन्तीति । भवन्तेः कुन्तेश्चापत्यं स्त्री राजी वेति विग्रहः । 'वृद्ध. कोसल' इति भ्योऽनेन लुकि 'इतो मनुष्यजाते.' इति ङीष् । कुरूरिति । 'कुरुनादिभ्यः' इति ण्यस्य लुक् । अतश्च । तद्राजस्याकारस्येति । अत इति तद्राजविशेषणम् । तद्राजात्मकस्य अकारस्येत्यर्थः । शूरसेनोति। अमओ लुकि प्रत्ययलक्षणमाश्रित्या अपत्यप्रत्ययान्तत्वेन जातित्वात् डीए । 'न लुमता' इति निषेधस्तु न, डीविधेतकार्यवाभावात् । एवं मद्री।
For Private and Personal Use Only