________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता।
७११
आम्बष्ठयः। सौवीर्यः । इत् । आवन्त्यः। कौन्त्यः। कौसल्यः । अजादस्यापत्यमाजाद्यः । (१९६०) कुरुनादिभ्यो ण्यः ४।१।१७०॥ कौरव्यः । नैषध्यः । 'म नैषधस्यार्थपतेः' इत्यादौ तु शैषिकोऽण् । (११९१ ) साल्वाव. यवप्रत्यग्रथकलकूटाश्मकादि ४११७१॥ साल्वो जनपदस्तदवयवा उदु. मरादयस्तेभ्यः प्रत्यप्रथादिभ्यस्त्रिभ्यश्च इञ् । अनोऽपवादः । औदुम्बरिः । प्रात्यप्रथिः । कालकूटिः । आश्मकिः । राजन्यप्येवम् । (१९६२) ते तद्राजाः ४।१।१७२॥ अनादय एतत्सज्ञाः स्युः । (१९६३) तद्राजस्य बहुषु तेने. वास्त्रियाम् २।४॥६२॥ बहुध्वर्थेषु तद्राजस्य लुक्स्यात्तदर्थकृतबहुत्वे, न तु स्त्रियाम् । इक्ष्वाकवः, पञ्चालाः इत्यादि । कथं तर्हि 'कौरव्याः पशवः'तस्यामेव कोसलात् अजादाच्चापत्ये भ्यरित्यर्थः । बृद्धादिति । उदाहियते इत्यर्थः । आम्बष्ठ्यः सौवीर्य इति । आम्बष्ठसौवीरशब्दो जनपदक्षत्रियोभयवाचकौ । इदिति । इदन्तोदाहर
सूचनमिदम् । आवन्स्य इति । अवन्तिशब्दो देशे राजनि च । कौसल्य इति । कोसलशब्दो देशे राजनि च । अजादस्यापत्यमिति । राजवाचकस्वे विग्रहोऽयम् । देशवाचकत्वे तु अजादानां राजेति विग्रहः ।
कुरुनादिभ्यो ण्यः । कुरुशब्दात् नकारादिभ्यश्च जनपदक्षत्रियवाचकेभ्योऽपत्ये रा. जनि च ण्यः स्यादित्यर्थः।। कौरव्य इति । कुरोरपत्यं कुरूणां राजेति वा विग्रहः । नैषध्य इति । निषधशब्दो देशे राजनि च । शैषिक इति । तस्येदमित्यनेनेति शेषः । साल्वावयव । उदुम्बरादय इति।
'उदुम्बरास्तिलखला मद्रकारायुगन्धराः ।
भूलिताः शरदण्डाश्च साल्वावयवसंज्ञिताः । इति प्रसिद्धिः। 'द्वयमगध' इति भाष्ये तु बुध आजमीड अजक्रन्दा अपि गृहोताः।
ते तद्राजाः । ते इत्यनेन जनपदशब्दादित्याधारभ्य विहिता अमादयः परामृश्यन्ते तदाह-प्रादय इति।। तद्राजस्य । 'ण्यक्षत्प्रियार्ष इत्यतो लुगित्यनुवर्तते । तेनेत्यनन्तरं कृते बहुत्वे इत्यध्याहार्यः । तदाह-बहुष्विति । तदर्थकृतबहुस्वे इति । अादिप्रत्ययान्तमात्रार्थगतबहुत्वे सतीत्यर्थः । तेनेति किम् । प्रियो वालो येषां ते प्रियवाङ्गाः इत्यत्र बहुत्वस्यान्यपदार्थगतत्वात् वाङ्गशब्दात्परस्य न लुक् । यद्यपि वर्तिपदार्थवि. शिष्टान्यपदार्थगतं बहुत्वं वर्तिपदार्थगतमपि भवति । तथापि अन्प्रत्ययान्तार्थवाङ्गमात्रगतं न भवतीति न लुक् । एतदर्थमेवकारग्रहणम् । इक्ष्वाकवः पश्नाला इति । 'जनपदशब्दात इति विहितस्य अनो लुकि आदिवृद्धिनिवृत्तिः । इत्यादीति । अङ्गाः वङ्काः
For Private and Personal Use Only