________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१०
सिद्धान्तकौमुदी
[अपत्याधिकार
'क्षत्रिय समानशब्दाजनपदात्तस्य राजन्यपत्यवत्' (वा २६६९)। तद्राजमाच. क्षाणस्तद्राज इत्यन्वर्थसज्ञासामर्थ्यात् । पञ्चालानां राजा पाश्चालः। 'पूरोरण्व. तव्यः' ( वा २६७० ) पौरवः। 'पाण्डोडर्यण' (वा २६७१ ) पाडयः । (११७) साल्वेयगान्धारिभ्यां च ४११६७n आभ्यामपत्येऽम् । 'वृद्धत्-- (सू ११८९) इति व्यडोऽपवादः । साल्वेयः। गान्धारः । तस्य राजन्यध्येवम् । ( ११८८) धम्मगधकलिङ्गसूरमसादण ४।१।१६८॥ अनोऽपवादः । यच् । आङ्गः । वाङ्गः । सौमः । मागधः । कालिगः। सौरमसः । तस्य राजन्यप्येवम् । (११४) वृद्धत्कोसलाजादाज्यङ् ४।१।१६४॥ वृद्धात् ।
-
काविति । बहुवचने तु लुग्वक्ष्यत इति भावः । क्षत्रियसमानेति । क्षत्रियवाचकशब्देन समानशब्दो जनपदवाचका, तस्मात् षष्ठयन्तात् राजन्यर्थ अपत्यवत्प्रत्यया भवन्तीत्यर्थः । वार्तिकमेतत्सूत्र सिद्धार्थकथनपरमित्याह-तद्राजमिति । 'जनपदशब्दादित्यादि. विहितानामजादीनां तद्राजसंज्ञा विहिता 'ते तद्राजाः' इति । प्रत्ययानां तद्वाजत्वं तद्बाचकत्वाद्गौणम् । एवंच तद्राजवाचकास्तद्राजाः इत्यन्वर्थसंज्ञैषा, नतु टिधुभादिवदवयवार्थरहिता । तथाच अनादिप्रत्ययानां तद्राजसंज्ञकानां राजवाचकत्वमपि विज्ञायत इति राजन्यपि वाच्ये ते भवन्तीति विज्ञायत इत्यर्थः । पञ्चालानामिति ।। बहुवचनान्त. मिद देशविशेषनाम, भाष्ये तथैव प्रयोगदर्शनात् । 'द्वयभ्मगध' इत्यत्र भाष्ये 'नेपो नाम जनपदः' इति दर्शनादेशवाचिनोऽप्येकवचनमिति ज्ञेयम्। जनपदशब्दादिति किम् । द्रुह्योरपत्यं द्रौह्यवः । अणेव, तद्राजत्वाभावाद्बहुत्वे न लुक् । द्रौद्यवाः । क्षस्त्रियादिति किम् । पञ्चालो नाम कश्चिद्ब्राह्मणः । तस्यापत्यं पाञ्चालिः । वैदेहिः ।
परोरणिति । पूरुशब्दस्य जनपदवाचित्वाभावात्प्राग्दीव्यतीये अणि सिद्धे तद्वाजसंज्ञार्थे वचनम् । देशवाचित्वे तु 'यमगध' इत्येव सिद्धम् । पाण्डोडर्यणिति । वाच्य इति शेषः । इह श्वेतगुणवाचिनो युधिष्ठिरपितृवाचिनश्च पाण्डोर्न ग्रहणम् , जनपदादित्युक्तेः तस्य च पाण्डुदेशाधिपतिराजत्वाभावात् । पाडय इति । पाण्डोरपत्यं पाण्डु देशस्य राजा वेत्यर्थः । साल्वेय । ननु साल्धेयगान्धारिशब्दौ अव्युत्पन्नौ देशक्षत्रियोभयवाचिनौ । ताभ्याम् जनपदशब्दादिनि सिढे किमर्थमिदमित्यत आह-वृद्धेदिति व्यङोऽपवाद इति । ब्यन्मगध । अञोऽपवाद इति । जनपदशब्दादिति विहितस्यानोऽपवाद इत्यर्थः । द्वयजिति । उदाहियते इति शेषः । अङ्ग, वङ्ग, सुह्म इत्येते व्यवः देशक्षत्रियवाचिनः । अङ्गस्यापत्यमिति विग्रहः । तस्य राजन्यप्येवमिति । अङ्गादिदेशस्य राजेति 'विग्रहः । वृद्धेस्कोसलाजादाम्ध्यङ्। जनपदक्षस्त्रियोभयवाचकावृसंज्ञकात हवन्तात्
For Private and Personal Use Only