________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४
सिद्धान्तकौमुदी
[बच्चन्धि
न । उप ऋकारीयति-उपकोरीयति । (७) पति पररूपम् ६।१।६४॥ अवर्णान्तादुपसर्गादेगदी धातौ परे पररूपमेकादेशः स्यात् । प्रेजते। उपोषति । इह 'वा सुपि' इत्यनुवयं वाक्यभेदेन व्याख्येयम् । तेनैगदी सुधातौ वा। उपेडकीयति, उपैडकीयति । प्रोपीयति-प्रौघीयति । 'एवे चानियोगे' (वा ३६३१) नियोगोऽव. धारणम् । क्वेव भोक्ष्यसे । अनवक्लप्तावेवशब्दः । 'अनियोगे किम् । तवैव । पूर्ववत् । लपरत्वं विशेषः । उपल्कारीयतीति । वृद्ध्यभावपक्षे गुणः लपरत्वम् । तपरत्वा. दिति । प्रतीति तपरकरणेन तत्कालस्यैव ग्रहणात् दीर्घप्रकारे परे वृद्धिविकल्पोऽयं न भवति, किं तु गुण एवेत्यर्थः । ऋकारीयतीति । ऋकारमात्मन इच्छतीत्यर्थे क्यजादि पूर्ववत् । वृधभावादन गुण इति । * एङि पररूपम् । उपसर्गादिति धाताविति चानुवर्तते । आदित्यनुवृत्तमुपसर्गादित्यस्य विशेषणमिति तदन्तविधिः । यस्मिन् विधिरिति परिभाषया तदादिग्रहणम् । एकः पूर्वपरयोरिति चाधिकृतम् । तदाह-अवर्णान्तादिस्यादिना । एकादेश इति । पूर्वपरयोरिति शेषः । प्रेजत इति । एजृ दीप्तौ । प्र एजते इति स्थिते वृद्धिरेचीति वृद्धि बाधित्वा अनेन पररूपम् । एकारः । एजृ कम्पने इति तु परस्मैपदी । उपोषतीति । उष दाहे, लट् तिप्शप लघूपधगुणः उप ओषतोति स्थिते वृद्धि बाधित्वा अनेन ओकारः । ननु एडको मेषः, तमात्मन इच्छति एडकीयति, उप एडकीयतीति स्थिते अनेन नित्यमेव पररूपं स्यात् । इष्यते तु वृद्धिरपि उपैडकीयति उपेडकीयतीति । तत्राह-इहेति । एहि पररूपमित्यत्र वा सुपीत्यनुवर्तते । तब नैकवाक्यतया सम्ब. ध्यते । तथा सति, अवर्णान्तादुपसर्गादेशादौ सुब्धातौ परे पररूपमेकादेशो वा स्या. दित्येवार्थः स्यात् । एवं सति प्रेजते उपोषतीत्यत्र नित्यं पररूपं न स्यात् । अतो वास्यभेदेन व्याख्येयम् । एकिपररूपमिति प्रथमं वाक्यम् । अवर्णान्तादुपसर्गादेडादौ धातौ परे पररूपमेकादेशः स्यादिति तदर्थः । वा।सुपीति द्वितीयं वाक्यम् । तत्र एकि परस्पमित्यनुवर्तते । धातौ उपसर्गादित्यादि च । ततश्च उक्तपररूपविषये सुब्धातो परे पररूपं वा स्यादिति लभ्यते । तदाह-तेनेति। उक्तरीत्या वाक्यभेदाश्रयणेन एकादौ सुब्धातौ पररूपं पाक्षिकं भवति, तदितरधातौ तु नित्यमित्यर्थः । एवे चानियोगे । नियोगशब्द व्याचष्टे-नियोगोऽवधारणमिति। अवधारणम् अन्ययोगव्यवच्छेदः । तदन्यस्मिन्नथें यः एवशब्दः तस्मिन्नकारात् परे पूर्वपरयोः पररूपमेकादेशः स्यादित्यर्थः । क्वेव भोक्ष्यस इति । अत्रेति न निश्चिनुम इत्यर्थः । क एव इति स्थिते वृद्धिं बाधित्वा अनेन वार्तिकेन पररूपमेकारः । अनवक्लप्ताविति । अनवधारण इत्यर्थः । तवैवेति । नान्यस्येत्यर्थः । अत्र एक्शब्दस्य अवधारणार्थत्वात् न तस्मिन् परे पररूपम्।
For Private and Personal Use Only